श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १७

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १६ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १७
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १८ →



व्रतसंतुष्टस्य भगवतो अदित्यै वरदानम्,
अदिति-गर्भस्थस्य भगवत् तेजसो ब्रह्मकर्तृकं स्तवनं च -


श्रीशुक उवाच -
(अनुष्टुप्)
इत्युक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै ।
 अन्वतिष्ठद् व्रतमिदं द्वादशाहं अतन्द्रिता ॥ १ ॥
 चिन्तयन्ति एकया बुद्ध्या महापुरुषमीश्वरम् ।
 प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ २ ॥
 मनश्चैकाग्रया बुद्ध्या भगवति अखिलात्मनि ।
 वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ ३ ॥
 तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः ।
 पीतवासाश्चतुर्बाहुः शंखचक्रगदाधरः ॥ ४ ॥
 तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् ।
 ननाम भुवि कायेन दण्डवत् प्रीतिविह्वला ॥ ५ ॥
 सोत्थाय बद्धाञ्जलिरीडितुं स्थिता
     नोत्सेह आनन्दजलाकुलेक्षणा ।
 बभूव तूष्णीं पुलकाकुलाकृतिः
     तद् दर्शनात्युत्सवगात्रवेपथुः ॥ ६ ॥
 प्रीत्या शनैर्गद्‍गदया गिरा हरिं
     तुष्टाव सा देव्यदितिः कुरूद्वह ।
 उद्वीक्षती सा पिबतीव चक्षुषा
     रमापतिं यज्ञपतिं जगत्पतिम् ॥ ७ ॥
 अदितिरुवाच -
यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
     तीर्थश्रवः श्रवणमंगलनामधेय ।
 आपन्नलोकवृजिनोपशमोदयाद्य
     शं नः कृधीश भगवन् असि दीननाथः ॥ ८ ॥
 विश्वाय विश्वभवनस्थितिसंयमाय
     स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
 स्वस्थाय शश्वदुपबृंहितपूर्णबोध
     व्यापादितात्मतमसे हरये नमस्ते ॥ ९ ॥
 आयुः परं वपुरभीष्टमतुल्यलक्ष्मीः
     द्योभूरसाः सकलयोगगुणास्त्रिवर्गः ।
 ज्ञानं च केवलमनन्त भवन्ति तुष्टात्
     त्वत्तो नृणां किमु सपत्‍नजयादिराशीः ॥ १० ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः ।
 क्षेत्रज्ञः सर्वभूतानां इति होवाच भारत ॥ ११ ॥
 श्रीभगवानुवाच -
देवमातर्भवत्या मे विज्ञातं चिरकांक्षितम् ।
 यत् सपत्‍नैः हृतश्रीणां च्यावितानां स्वधामतः ॥ १२ ॥
 तान्विनिर्जित्य समरे दुर्मदान् असुरर्षभान् ।
 प्रतिलब्धजयश्रीभिः पुत्रैः इच्छसि उपासितुम् ॥ १३ ॥
 इन्द्रज्येष्ठैः स्वतनयैः हतानां युधि विद्विषाम् ।
 स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ १४ ॥
 आत्मजान् सुसमृद्धान् त्व प्रत्याहृतयशःश्रियः ।
 नाकपृष्ठं अधिष्ठाय क्रीडतो द्रष्टुमिच्छसि ॥ १५ ॥
 प्रायोऽधुना तेऽसुरयूथनाथा
     अपारणीया इति देवि मे मतिः ।
 यत्तेऽनुकूलेश्वरविप्रगुप्ता
     न विक्रमस्तत्र सुखं ददाति ॥ १६ ॥
 अथाप्युपायो मम देवि चिन्त्यः
     सन्तोषितस्य व्रतचर्यया ते ।
 ममार्चनं नार्हति गन्तुमन्यथा
     श्रद्धानुरूपं फलहेतुकत्वात् ॥ १७ ॥
 त्वयार्चितश्चाहमपत्यगुप्तये
     पयोव्रतेनानुगुणं समीडितः ।
 स्वांशेन पुत्रत्वमुपेत्य ते सुतान्
     गोप्तास्मि मारीचतपस्यधिष्ठितः ॥ १८ ॥
(अनुष्टुप्)
उपधाव पतिं भद्रे प्रजापतिं अकल्मषम् ।
 मां च भावयती पत्यौ एवं रूपमवस्थितम् ॥ १९ ॥
 नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन ।
 सर्वं संपद्यते देवि देवगुह्यं सुसंवृतम् ॥ २० ॥
 श्रीशुक उवाच -
एतावदुक्त्वा भगवान् तत्रैवान्तरधीयत ।
 अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ २१ ॥
 उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् ।
 स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ २२ ॥
 प्रविष्टं आत्मनि हरेः अंशं हि अवितथेक्षणः ।
 सोऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् ।
 समाहितमना राजन् दारुण्यग्निं यथानिलः ॥ २३ ॥
 अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् ।
 हिरण्यगर्भो विज्ञाय समीडे गुह्यनामभिः ॥ २४ ॥
 श्रीब्रह्मोवाच -
जयोरुगाय भगवन् उरुक्रम नमोऽस्तु ते ।
 नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ २५ ॥
 नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे ।
 त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ २६ ॥
 त्वमादिरन्तो भुवनस्य मध्यं
     अनन्तशक्तिं पुरुषं यमाहुः ।
 कालो भवानाक्षिपतीश विश्वं
     स्रोतो यथान्तः पतितं गभीरम् ॥ २७ ॥
 त्वं वै प्रजानां स्थिरजंगमानां
     प्रजापतीनामसि सम्भविष्णुः ।
 दिवौकसां देव दिवश्च्युतानां
     परायणं नौरिव मज्जतोऽप्सु ॥ २८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे वामनप्रादुर्भावे सप्तदशोऽध्यायः ॥ १७ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥