श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २० श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः २२ →



मैत्रेय उवाच -
(अनुष्टुप्)
मौक्तिकैः कुसुमस्रग्भिः दुकूलैः स्वर्णतोरणैः ।
 महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै ॥ १ ॥
 चन्दनागुरुतोयार्द्र रथ्याचत्वरमार्गवत् ।
 पुष्पाक्षतफलैस्तोक्मैः लाजैरर्चिर्भिरर्चितम् ॥ २ ॥
 सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।
 तरुपल्लवमालाभिः सर्वतः समलङ्‌कृतम् ॥ ३ ॥
 प्रजास्तं दीपबलिभिः संभृताशेषमङ्‌गलैः ।
 अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः ॥ ४ ॥
 शङ्‌खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।
 विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ ५ ॥
 पूजितः पूजयामास तत्र तत्र महायशाः ।
 पौराञ्जानपदान् स्तांस्तान् प्रीतः प्रियवरप्रदः ॥ ॥ ६ ॥
 स एवमादीन्यनवद्यचेष्टितः
     कर्माणि भूयांसि महान्महत्तमः ।
 कुर्वन्शशासावनिमण्डलं यशः
     स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥
 सूत उवाच -
तदादिराजस्य यशो विजृम्भितं
     गुणैरशेषैर्गुणवत्सभाजितम् ।
 क्षत्ता महाभागवतः सदस्पते
     कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥
 विदुर उवाच -
(अनुष्टुप्)
सोऽभिषिक्तः पृथुर्विप्रैः लब्धाशेषसुरार्हणः ।
 बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥
 को न्वस्य कीर्तिं न शृणोत्यभिज्ञो
     यद्विक्रमोच्छिष्टमशेषभूपाः ।
 लोकाः सपाला उपजीवन्ति कामं
     अद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥
 मैत्रेय उवाच -
(अनुष्ट्प्)
गङ्‌गायमुनयोर्नद्योः अन्तरा क्षेत्रमावसन् ।
 आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥
 सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।
 अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः ॥ १२ ॥
 एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् ।
 समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥
 तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।
 उत्थितः सदसो मध्ये ताराणां उडुराडिव ॥ १४ ॥
 प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।
 सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ १५ ॥
 व्यूढवक्षा बृहच्छ्रोणिः वलिवल्गुदलोदरः ।
 आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥
 सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः ।
 महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥
 व्यञ्जिताशेषगात्रश्रीः नियमे न्यस्तभूषणः ।
 कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ १८ ॥
 शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।
 ऊचिवान् इदमुर्वीशः सदः संहर्षयन्निव ॥ १९ ॥
 चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।
 सर्वेषां उपकारार्थं तदा अनुवदन्निव ॥ २० ॥
 राजोवाच -
सभ्याः श्रृणुत भद्रं वः साधवो य इहागताः ।
 सत्सु जिज्ञासुभिर्धर्मं आवेद्यं स्वमनीषितम् ॥ २१ ॥
 अहं दण्डधरो राजा प्रजानामिह योजितः ।
 रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥
 तस्य मे तदनुष्ठानाद् यानाहुर्ब्रह्मवादिनः ।
 लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ २३ ॥
 य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।
 प्रजानां शमलं भुङ्‌क्ते भगं च स्वं जहाति सः ॥ २४ ॥
 तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।
 कुरुताधोक्षजधियः तर्हि मेऽनुग्रहः कृतः ॥ २५ ॥
 यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।
 कर्तुः शास्तुरनुज्ञातुः तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥
 अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।
 इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्‍भुवः ॥ २७ ॥
 मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।
 प्रियव्रतस्य राजर्षेः अङ्‌गस्यास्मत्पितुः पितुः ॥ २८ ॥
 ईदृशानां अथान्येषां अजस्य च भवस्य च ।
 प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥
 दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् ।
 वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥
 यत्पादसेवाभिरुचिः तपस्विनां
     अशेषजन्मोपचितं मलं धियः ।
 सद्यः क्षिणोत्यन्वहमेधती सती
     यथा पदाङ्‌गुष्ठविनिःसृता सरित् ॥ ३१ ॥
 विनिर्धुताशेषमनोमलः पुमान्
     असङ्‌गविज्ञानविशेषवीर्यवान् ।
 यदङ्‌घ्रिमूले कृतकेतनः पुनः
     न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥
 तमेव यूयं भजतात्मवृत्तिभिः
     मनोवचःकायगुणैः स्वकर्मभिः ।
 अमायिनः कामदुघाङ्‌घ्रिपङ्‌कजं
     यथाधिकारावसितार्थसिद्धयः ॥ ३३ ॥
 असौ इहानेकगुणोऽगुणोऽध्वरः
     पृथक् विधद्रव्यगुणक्रियोक्तिभिः ।
 सम्पद्यतेऽर्थाशयलिङ्‌गनामभिः
     विशुद्धविज्ञानघनः स्वरूपतः ॥ ३४ ॥
 प्रधानकालाशयधर्मसङ्‌ग्रहे
     शरीर एष प्रतिपद्य चेतनाम् ।
 क्रियाफलत्वेन विभुर्विभाव्यते
     यथानलो दारुषु तद्‍गुणात्मकः ॥ ३५ ॥
 अहो ममामी वितरन्त्यनुग्रहं
     हरिं गुरुं यज्ञभुजामधीश्वरम् ।
 स्वधर्मयोगेन यजन्ति मामका
     निरन्तरं क्षोणितले दृढव्रताः ॥ ३६ ॥
 मा जातु तेजः प्रभवेन्महर्द्धिभिः
     तितिक्षया तपसा विद्यया च ।
 देदीप्यमानेऽजितदेवतानां
     कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥
 ब्रह्मण्यदेवः पुरुषः पुरातनो
     नित्यं हरिर्यच्चरणाभिवन्दनात् ।
 अवाप लक्ष्मीं अनपायिनीं यशो
     जगत्पवित्रं च महत्तमाग्रणीः ॥ ३८ ॥
 यत्सेवयाशेषगुहाशयः स्वराड्
     विप्रप्रियस्तुष्यति काममीश्वरः ।
 तदेव तद्धर्मपरैर्विनीतैः
     सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥
 पुमान् लभेतान् अतिवेलमात्मनः
     प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् ।
 यन्नित्यसंबन्धनिषेवया ततः
     परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥
 अश्नात्यनन्तः खलु तत्त्वकोविदैः
     श्रद्धाहुतं यन्मुख इज्यनामभिः ।
 न वै तथा चेतनया बहिष्कृते
     हुताशने पारमहंस्यपर्यगुः ॥ ४१ ॥
 यद्‍ब्रह्म नित्यं विरजं सनातनं
     श्रद्धातपोमङ्‌गल मौनसंयमैः ।
 समाधिना बिभ्रति हार्थदृष्टये
     यत्रेदमादर्श इवावभासते ॥ ४२ ॥
 तेषामहं पादसरोजरेणुं
     आर्या वहेयाधिकिरीटमाऽऽयुः ।
 यं नित्यदा बिभ्रत आशु पापं
     नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥
 गुणायनं शीलधनं कृतज्ञं
     वृद्धाश्रयं संवृणतेऽनु सम्पदः ।
 प्रसीदतां ब्रह्मकुलं गवां च
     जनार्दनः सानुचरश्च मह्यम् ॥ ४४ ॥
 मैत्रेय उवाच -
(अनुष्ट्प्)
इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।
 तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः ॥ ४६ ॥
 पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः ।
 ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः ॥ ४७ ॥
 हिरण्यकशिपुश्चापि भगवन् निन्दया तमः ।
 विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः ॥ ४८ ॥
 वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।
 यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि ॥ ४९ ॥
 अहो वयं ह्यद्य पवित्रकीर्ते
     त्वयैव नाथेन मुकुन्दनाथाः ।
 य उत्तमश्लोकतमस्य विष्णोः
     ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ५० ॥
 नात्यद्‍भुतमिदं नाथ तवाजीव्यानुशासनम् ।
 प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ ५१ ॥
 अद्य नस्तमसः पारः त्वयोपासादितः प्रभो ।
 भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः ॥ ५२ ॥
 नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।
 यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥