आपस्तम्ब-श्रौतसूत्रम्/प्रश्नः २१

विकिस्रोतः तः
द्वादशाह (१-१४), गवामयन(१५-२३), उत्सर्गिणामयनम् (२४-२५)

21.1
द्वादशाहेन प्रैव जायतेऽभि स्वर्गं लोकं जयत्येषु लोकेषु प्रतितिष्ठति १
साग्निचित्यो भवति २
सत्त्रमहीनश्च ३
दीक्षितमदीक्षिता याजयेयुरहीने ।
एत एवर्त्विजो यजमानश्च सत्त्रे ४
तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति विज्ञायते ५
ऋध्नोति यो द्वादशाहेन यजते ६
ऋध्नोति यः प्रतिगृह्णातीत्येके ७
ऋत्विजो यजमानं चाधिकृत्य वदति ८
पीवा दीक्षते । कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते ९
योऽतपस्वी स्यादसंश्लिष्टोऽस्य यज्ञः स्यात् । तपस्वी स्यात् । यज्ञमेव
तत्संश्लेषयत इति विज्ञायते १०
एको द्वादशाहेन यजेत । त्रयः षड् द्वादश त्रयोदश वा ११
तेषामुपसत्सु त्रयोदशं दीक्षयन्ति १२
तस्माद्द्वादशाहे त्रयोदशेन न ब्रह्मणा भवितव्यमित्येके १३
पञ्चदश दीक्षेरन्नर्धमासायतनाः । सप्तदश प्रजाकामाः पशुकामा वा । एकविंशतिं प्रतिष्ठाकामा रुक्कामा वा । त्रिंशतं मासायतनाः । त्रयस्त्रिंशतमोजस्कामा वीर्यकामा वा । चत्वारिंशतं यज्ञकामाः । चतुश्चत्वारिंशतमिन्द्रियकामाः । अष्टाचत्वारिंशतं पशुकामाः १४
अपरिमिता दीक्षेरन्नित्यन्ततो वदति १५
येऽन्ये सप्तदशभ्यो वादा अहीन एव ते स्थानिनः १६
सप्तदशानामेव याथाकामी १७
सर्वे याजमाने स्थानिनः १८
सर्वे याजमानं कुर्युर्यत्किंचार्त्विज्येनाविबाधकम् १९
विबाधमान आर्त्विज्यं बलीयः २०
इति प्रथमा कण्डिका
21.2
सर्व इष्टप्रथमयज्ञाः । अपि वा गृहपतिरेव १
गृहपतेरेव परार्थानि यथा यूपाञ्जनमृतुयाज्येति २
गृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रक्रामेयुर्यानि चान्यान्येवंरूपाणि स्युः ३
त्वं वरुण इति वसिष्ठराजन्यानां परिधानीया ४
आजुहोतेतीतरेषां गोत्राणाम् ५
नाराशंसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् ६
तनूनपादितरेषां गोत्राणाम् ७
शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्ति ८
शिशिरे वा एतस्य प्रयाणं वसन्त उत्थानम् ९
ऋध्नोति य एवंविद्वाञ्शिशिरे दीक्षते वसन्त उत्तिष्ठत इति विज्ञायते १०
षड् व्युष्टाश्चैत्रस्यापूर्यमाणपक्षस्याथ दीक्षेरन् ११
सावित्राणि होष्यमाणा निर्मथ्य संनिवपेरन् । ततो विनिवपेरन् १२
पञ्चपशुभिर्यक्ष्यमाणाः संनिवपेरन् । ततो विनिवपेरन् १३
दीक्षिष्यमाणाः संनिवपेरन् १४
तेषामेतत्संन्युप्ता एवाग्नयो भवन्त्योदवसानीयायाः १५
अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति । तत उद्गातारम् । ततो होतारम् १६
ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति १७
ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति १८
ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति १९
ततस्तं प्रतिप्रस्थाता दीक्षयति २०
इति द्वितीया कण्डिका
21.3
अन्यो वा ब्राह्मणः १
दीक्षित आ तन्त्रीभावादेकैकमपवर्जयति २
एवमनुपूर्वा एवैषां याजमाना धर्मा ये केचाविभविनः ३
नानागोत्रव्यवायादेव समानगोत्राणामार्षेयवरणमभ्यावर्तेतेत्येकम् । व्यवेतेऽपि तन्त्रमेवेत्य परम् ४
सद्यो दीक्षामेके समामनन्ति । अन्वहं दीक्षामेके ५
द्व्यहे दीक्षेत त्र्यहे दीक्षेतेत्येवं क्रामत्या द्वादशाहात् ६
उपदीक्षमाणे सर्वं सदीक्षणीयमावर्तेतेत्याश्मरथ्यः ७
अग्नीनुपन्युप्यात्मसंस्कारेणैव प्रतिपद्येत तन्त्रमाहुतयः स्युरित्यालेखनः ८
पत्नीनामेव स्थाने पत्नीर्दीक्षयन्ति ९
तासां याजमानैरेव धर्मानुपूर्व्यं व्याख्यातम् १०
अध्वर्युं दीक्षिता अन्वारभन्ते । दीक्षितान्पत्नयः ११
अथ समन्वारब्धेषु गार्हपत्ये जुहोत्यपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेति १२
ऋते पत्नीभ्य इतरयोः १३
इति तृतीया कण्डिका
21.4
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति दक्षिणाग्नौ १
इदमू नु श्रेयो
ऽवसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः । सचतां नः शचीपतिः स्वाहेत्याहवनीये २
द्वादशाहं दीक्षिता भवन्ति ३
न सनीहारान्प्रहिण्वन्ति सत्त्रे ४
प्रायणीयया प्रचर्य राजानं क्रीत्वोपनह्य निदधाति द्वादशाहायाप्तम् ५
षोडशिवत्सोमक्रयणी ६
उपसत्सु द्वादशाहे संभारयजूंषि व्याचष्टे ७
यजमानं वाचयतीत्येके ८
द्वादशोपसदः ९
चतुरहंचतुरहमेकैकेनोपसन्मन्त्रेण जुहोति १०
अनूपसदमग्निं चिनोति ११
द्व्यहंद्व्यहमेकैका चितिः १२
चतुरहमुत्तमा १३
चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति त्र्यहं त्र्यहं व्रतानि १४
य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं स्रुवमुन्नीय नापरमुन्नयेत १५
एकविंशतिच्छदिः सदः १६
संतृणे अधिषवण फलके भवतः १७
ऋजुरुपवसथः १८
इति चतुर्थी कण्डिका
21.5
श्वो भूते प्रतायते ज्योतिष्टोमः १
वैश्वानरः प्रायणीयोऽतिरात्रः २
समानमा राज्ञ उपावहरणात् ३
यावन्तमेकस्मा अह्न आप्तं मन्यते ४
तमन्यस्मिन्वासस्युपनह्य प्रत्युपनह्येतरमुपावहरति ५
एवमहरहस्तन्त्रमग्नेर्योगविमोकौ ६
प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चति ७
अन्वहमेके योगविमोकौ समामनन्ति ८
दक्षिणाकालेऽन्वहं द्वादशानि शतानि ददात्यहीने ९
सत्त्रे तु दाक्षिणौ होमौ हुत्वेदमहं मां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि धून्वन्त उदञ्चो दक्षिणापथेनातियन्ति १०
एवमहरहः ११
उत्तम एवाहनि सख्यानि विसृजन्ते १२
कृष्णवि
षाणाश्च प्रविध्यन्ति १३
पूर्वस्मिन्नेवाहन्युत्तरस्मा अह्ने वसतीवरीर्यज्ञायज्ञियं प्रति गृह्णाति १४
वर्तमान एवातिरात्र उत्तरस्मा अह्ने पयांसि विशास्ति १५
यत्र मैत्रावरुणस्याभिजानाति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमेपेभ्यः सोमं प्रब्रूतात्सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १६
इति पञ्चमी कण्डिका
21.6
तदाग्नीध्र आग्नीध्रागारं प्रविश्य संप्रेष्यति श्वःसुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोम्येभ्यः सोमपभ्यः सोमं प्रब्रवीमि सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति १
स वै खलु श्वःसुत्यामिति ब्रूयादित्याश्मरथ्यः । अद्यसुत्यामित्यालेखनः २
तत ऊर्ध्वं श्वःसुत्यामित्येव ब्रूयात् ३
पत्नीसंयाजान्तमहः संतिष्ठते ४
संस्थितेऽहनि ब्रह्मा वाचं विसृजते ५
परिहरन्ति पत्नीभ्य उदकम् ६
यन्ति समिद्धाराः ७
एत्याहवनीयेऽभ्यादधति ८
एवमहरहः ९
तदानीमेव त्रिवृतमग्निष्टोमं रथंतरसामानमुपयन्ति १०
रथ
शब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ११
शब्दो मन्त्रस्थाने भवति १२
श्वो भूते पञ्चदशमुकथ्यं बृहत्सामानमुपयन्ति १३
दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति १४
यद्यु वै स्तनयित्नुः स्यात्स एव स्याच्छब्दो मन्त्रस्थाने १५
श्वो भूते सप्तदशमुकथ्यं वैरूपसामानमुपयन्ति १६
बर्हिः स्थान आधावेन माहेन्द्रस्य स्तोत्रमुपाकरोति १७
उपाकृतं सामाप्रस्तुतं भवति १८
अथोद्गाताधावेनाधूनुते १९
इति षष्ठी कण्डिका
21.7
श्वो भूत एकविंशं षोडशिनं वैराजसामानमुपयन्ति १
न्यूङ्ख्यमेतदहर्भवति २
बर्हिःस्थानेऽरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति ३
उपाकृतं सामाप्रस्तुतं भवति ४
अथोद्गातुर्दक्षिणमूरुमवकाभिः प्रच्छाद्य तस्मिन्नग्निं मन्थति ५
तं जातमुद्गाताभिहिङ्कृत्य प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे ६
तमध्वर्युरुत्तरेण धिष्णियान्पर्याहृत्याहवनीये प्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाभिजुहोति ७
श्वो भूते त्रिणवमुकथ्यं शाक्वरसामानमुपयन्ति ८
बर्हिःस्थानेऽद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ९
उपाकृतं सामाप्रस्तुतं भवति १०
अथ तिस्रः सहर्षभा अग्रेण सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातियन्ति ११
श्वो भूते त्रयस्त्रिंशमुकथ्यं रैवतसामानमुपयन्ति १२
न्यूङ्ख्यमेतदहर्भवति १३
स्वयमध्वर्युरृतुयाजं यजति । स्वयं गृहपतिः १४
अध्वर्यू यजतं गृहपते यजेत्यभिज्ञायाध्वर्युर्हविर्धानं प्रविश्य
प्रैषोत्तरयर्चा यजति । ऋगुत्तरेण वा प्रैषेण १५
अश्विना पिबतं सुतं दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः १६
ब्यूढे त्वर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति १७
इति सप्तमी कण्डिका
21.8
अगृहीतो माहेन्द्रः १
अथ प्रतिप्रस्थातोत्तरेणाग्नीध्रमुदीचीं तन्तिं वितत्य तस्यां वत्सान्बध्नाति २
दक्षिणेन मार्जालीयं मातॄरुपरुन्धन्ति ३
बर्हिःस्थाने ऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति ४
उपाकृतं सामाप्रस्तुतं भवति ५
अथैतान्वत्सान्मातृभिः संसृज्य सांवाशिनं कुर्वन्ति ६
ता अग्रेण
सदोऽपरेणाग्नीध्रमुदीचीनं दक्षिणापथेनातिविच्छयन्ति ७
संतिष्ठते पृष्ठ्यः षडहण् ८
संस्थिते घृतं मधु वा प्राश्नन्ति ९
यथोहुषो वहं प्रत्यञ्ज्यात्तादृक्तदिति विज्ञायते १०
ततस्त्रींश्छन्दोमानुकथ्यानन्वहमुपयन्ति । चतुर्विंशं चतुश्चत्वारिंशमष्टाचत्वारिंशमिति ११
रथंतरसामा प्रथमः । बृहद्रथंतरसामा द्वितीयः । बृहत्सामा तृतीयः १२
इत्यष्टमी कण्डिका
21.9
ततो दशममहरविवाक्यमुपयन्ति । चतुर्विंशमग्निष्टोमं रथंतरसामनम् १
नात्र कश्चन कस्मैचनोपहताय व्याहते २
ये बाह्या दृशीकवः स्युस्ते विब्रूयुः ३
यदि तत्र न विन्देयुरन्तःसदसाद्व्युच्यम् ४
यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ५
तद्व्युच्यमेवेत्यन्ततो वदति ६
अनुष्टुभा व्याहेति विज्ञायते ७
अनुष्टुभमुक्त्वाथ तद्ब्रूयात् ८
यस्मिन्नुपहतः स्यादनुष्टुभा वा एतत्संपादयति ९
द्वयीरेतदहः समिध आहरन्ति । नित्या औदुम्बरीश्च १०
अभ्यादधति नित्याः ११
उत्तरेणाहवनीयमौदुम्बरीरुपसादयन्ति १२
अथ समन्वारब्धेषु द्वाभ्यां गार्हपत्ये जुहोति । अमूर्या उप सूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्वध्वरम् । इह रतिरिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः स्वाहेति १३
उपसृजन्धरुणमित्येताभ्यामथाहवनीयं गत्वा १४
अतिच्छन्दसोपतिष्ठन्तेऽयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा । ब्रध्नः समीचीरुषसः समैरयत् । अरेपसः समोकसः सचेतसः सरेतसः स्वसरे मन्युमन्तश्चिदाकोरिति १५
इति नवमी कण्डिका
21.10
ततः प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति १
प्रसृप्तेषूपांशुपात्रेण गृह्णात्यनया त्वा पृथिव्या पात्रेण समुद्रं रसया प्रजापतये जुष्टं गृह्णामीति २
आकाशाद्गृह्णीयादित्येकम् । तार्तीयसवनिकस्य सोमस्य परिशाययेद्यावन्तमेकस्मै चमसगणाय सग्रहायाप्तं मन्येतेत्यपरम् ३
मनसा स्तोत्रोपाकरणः प्रस्ताव उद्गीथः प्रतिहारश्च ४
मनसा तिसृणां सर्पराज्ञीनां षट्कृत्वः प्रतिगृणाति यद्यर्धर्चशः शंसति । नवकृत्वो यदि पच्छः ५
होता चतुर्होतॄन्व्याचष्टे ६
ओमिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ७
मनसाश्रुतप्रत्याश्रुते याज्या वषट्कारानुवषट्कारौ च ८
मनसा हुत्वा हरति भक्षम् ९
ते यत्समीक्षन्ते स समुपहवः १०
मनसा भक्षयन्ति ११
ब्रह्मवाद्यं वदन्तीति विज्ञायते १२
विनिविश्य कथा स्यादित्येकम् । गृहपतिमेव महर्त्विजः पर्युपविश्य पृच्छेयुरित्यपरम् १३
तमध्वर्युः पृच्छति १४
इति दशमी कण्डिका
21.11
यद्दशहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन प्रजा असृजन्तेति १
प्रजापतिना वै ते गृहपतिनार्ध्नुवंस्तेन प्रजा असृजन्तेति प्रतिवचनः २
ब्रह्मा पृच्छति यच्चतुर्होतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनौषधीरसृजन्तेति ३
सोमेन वै ते गृहपतिनार्ध्नुवंस्तेनौषधीरसृजन्तेति प्रतिवचनः ४
होता पृच्छति यत्पञ्चहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनैभ्यो लोकेभ्यो ऽसुरान्प्राणुदन्त केनैषां पशूनवृञ्जतेति ५
अग्निना वै ते गृहपतिनार्ध्नुवंस्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति प्रतिवचनः ६
होत्रकाः पृच्छन्ति यत्षड्ढोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केनर्तूनकल्पयन्तेति ७
धात्रा वै ते गृहपतिनार्ध्नुवंस्तेनर्तूनकल्पयन्तेति प्रतिवचनः ८
उद्गाता पृच्छति यत्सप्तहोतारः सत्त्रमासत केन ते गृहपतिनार्ध्नुवन्केन सुवरायन्केनेमांल्लोकान्समतन्वन्निति ९
अर्यम्णा वै ते गृहपतिनार्ध्नुवंस्तेन सुवरायंस्तेनेमांल्लोकान्समतन्वन्निति प्रतिवचनः १०
अपि वा यदे वैतत्तुष्णीकं मानसं तस्यैष वादः ११
यद्वा होता चतुर्होतॄन्व्याचष्टे १२
प्रजापतिं परिवदन्तीति विज्ञायते १३
इत्येकादशी कण्डिका
21.12
अकुशलो वा अयं प्रजापतिर्यो दंशमशकान्ससृजे य स्तेनानिति प्रजापतिपरिवादः १
अपि वा प्रजापतिपरिवादान्मन्त्रानधीयते २
ते प्रत्येतव्याः । यदरण्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्तानि च न तद्भद्रं यद्भद्रं तन्म आसुव । यदूषा तमसा युक्ता दिने तेक्ष्णिष्ठमातपत् । अम्भश्चात्यति घर्मश्च तथा तप्ते प्रजापतेः । यत्स्तेनान्यद्वृकान्दंशान्मशकान्यदघायवः । तदु ते वृजिनं त्वेतद्व्रतमेतन्न मे मतम् । प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । स सुष्टुतिं सुद्रविणं दधानः पूतो विपाप्मा विजहाति लोक इति ३
अथ वरं वृणीतेऽदो नोऽस्त्विति यत्कामयते । उत वै ब्राह्मणोऽनेककामो भवति ४
भूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः ह्पोषैरित्येतद्विदधाति ५
चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य यथाधिष्णियं पत्नीर्व्यासाद्याथाभ्यो वाचमुपाकरोति ६
इह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वज्योदरैरुपस्पृशन्तो वाग्यतास्तिष्ठन्ति ७
अधिवृक्षसूर्ये प्राञ्चः समन्वारब्धाः सर्पन्ति ८
युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् । दूरे चत्ताय छन्त्सद्गहनं यदिनक्षत् । अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वत इत्युत्तरेण हविर्धानं दक्षिणैर्हस्तैः कटांस्तेजनीर्वा निषेवमाणाः
प्राञ्चो गत्वा पञ्च वचांसि व्याहरन्ति वाग्वागैतु वागुपैतु वाक् समैतूप मैतु वाग्भूर्भुवः सुवरिति ९
अह्ना रात्रिं ध्यात्वाधिवृक्षसूर्ये सुब्रह्मण्यया वाचं
विसृज्यौदुम्बरीः समिध आदधाति १०
संतिष्ठते दशममहः ११
इति द्वादशी कण्डिका
21.13
प्रायणीयवदुदयनीयमुपयन्ति १
नात्राहीनसंततयो भवन्ति २
यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने क्रियते ता अहीनसंततयः ३
सत्त्रं चेद्वपनकाले सशिखानि वपन्ते ४
उदवसानीययेष्ट्वान्यानृत्विजो वृत्वा पृष्ठशमनीयेन यजन्ते ज्योतिष्टोमेनाग्निष्टोमेन सहस्रदक्षिणेन ५
अथ ग्रहकॢप्तिः ६
प्रायणीयोदयनीययोर्दशमेऽहन्निति पृश्निप्राणग्रहान्गृह्णाति । व्यतिषङ्गं सोममानैः ७
प्राकृतं यजुर्मानमनुद्रुत्य वायुरसि प्राणो नामेति दशभिः पृश्निग्रहाणां मन्त्रैर्दश मानानि मिमीते ८
उत्तरं यजुर्मानमनुद्रुत्यायं पुरो भुव इति दशभिः प्राणग्रहाणां मन्त्रैर्दश मानानि मिमीते ९
एवमुत्तराणि मानानि व्यतिषजति
१०
नवनवांशवो दश मन्त्राः ११
अपि वा नवभिर्नवभिर्मिमीते १२
अवशिष्टा विकल्पार्थाः १३
अपि वा मानमनुद्रुत्य पृश्नी अथ प्राणेन निवपेत्
१४
अथ प्राणं मानं पृश्निभ्यां निवपेत् १५
अथ पृश्नी प्राणं मानेन निवपेत् १६
एवं विहितावुत्तरौ पर्यायौ १७
यः प्रथमः स चतुर्थः । यो द्वितीयः स पञ्चमः १८
नवनवांशून्गृह्णाति १९
उत्तरेषु त्रिषु पृष्ठाहःसु त्रीनतिग्राह्यान्गृह्णाति आग्नेयमेकविंश ऐन्द्रं त्रिणवे सौर्यं त्रयस्त्रिंशे २०
पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति २१
यत्र गौरिवीतं साम तद्बहूनतिग्राह्यान्गृह्णाति २२
इति त्रयोदशी कण्डिका
21.14
त्र्यनीकां व्याख्यास्यामः १
ऐन्द्रवायवाग्नौ प्रायणीयोदयनीयौ दशमं चाहः २
अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथा
ग्रयणाग्रम् ३
एवंविहिता त्रिस्त्र्यनीका परिवर्तते यद्यव्यूढः ४
व्यूढे त्वैन्द्रवायवाग्रौ प्रायणीयोदयनीयौ । अथेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रम् । अथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रम् । अथ द्वे शुक्राग्रे । अथाग्रयणाग्रम् । अथ द्वे ऐन्द्रवायवाग्रे ५
अथ पशुकॢप्तिः ६
आग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम् ७
एवंविहितानैकादशिनानन्वहमालभन्ते ८
आग्नेयमुदयनीये । ऐन्द्राग्नं वा ९
सौर्यं ब्रह्मवर्चसकामः १०
यदि यूपैकादशिनी स्यादन्वहमेकैकशो यूपान्संमिनुयात् । सर्वान्वौपवसथ्ये ११
अहरहरुपशय उपावर्तते १२
अग्निष्ठ उदयनीये पशुमुपाकरोति १३
द्वादशाग्निष्टोमा रथंतरसामानः १४
स भरतद्वादशाहः १५
इति चतुर्दशी कण्डिका
21.15
गवामयनेन प्रजां भूतिं भूमानं गच्छन्त्यभि स्वर्गं लोकं जयन्त्येषु लोकेषु प्रतितिष्ठन्ति १
तस्य द्वादशाहेन सत्त्रभूतेन कल्पो व्याख्यातः २
सप्तदशैके
दीक्षाः समामनन्ति ३
संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन्नित्युक्तम् ४
चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ५
माघ्या इत्याश्मरथ्यः । चैत्त्र्या इत्यालेखनः ६
समानमा प्रायणीयात् ७
प्रायणीयमतिरात्रमुपेत्य चतुर्विंशमुकथ्यमारम्भणीयमुपयन्ति ८
ते द्वे शये अहनी भवतः ९
अथाभिप्लवं षडहमुपयन्ति । ज्योतिषमग्निष्टोमं रथंतरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथंतरसामानम् । गामुक्थ्यं बृहत्सामानम् । आयुषमुक्थ्यं रथंतरसामानम् । ज्योतिषमग्निष्टोमं बृहत्सामानम् १०
एवंविहितांश्चतुरोऽभिप्लवानुपयन्ति । पृष्ट्यं षडहं समासे ११
एवं विहितान्पञ्च मासानुपयन्ति १२
ततः संभार्यम् १३
त्रीनभिप्लवान् । पृष्ट्यं षडहम् । अभिजितमग्निष्टोमम् । त्रीन्परःसाम्न उक्थ्यानग्निष्टोमान्वा । परे द्वे शये अहनी १४
इति षण्मासाः १५
ततो विषुवन्तमुपयन्त्येकविंशमग्निष्टोमं दिवाकीर्त्यसामानम् १६
तस्योदित आदित्ये प्रातरनुवाकमुपाकरोति १७
दिवाकीर्त्यमेतदहर्भवति १८
उत्तरे पक्ष आवृत्ता गणा अन्यत्र द्वादशाहीयाद्दशरात्रात् १९
ततस्त्रीनर्वाक्साम्न उक्थ्यानुपयन्ति । अग्निष्टोमान्वा २०
विश्वजितमग्निष्टोमम् २१
तानि चत्वारि शयान्यहानि २२
आवृत्तं पृष्ट्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे २३
एवंविहितान्पञ्च मासानुपयन्ति २४
इति पञ्चदशी कण्डिका
21.16
ततः संभार्यम् १
द्वावभिप्लवौ । गोआयुषी । द्वादशाहस्य दशाहानि । पराणि चत्वारि शयान्यहानि । महाव्रतमतिरात्रश्च २
इति द्वादश मासाः

इति शाट्यायनकम् ४
अथ ताण्डकम् ५
उत्तरस्य पक्षस उपरिष्टाद्विश्वजित आवृत्तं पृष्ट्यं षडहमुपेत्य त्रीनभिप्लवानावृत्तान् ६
तानि सह पूर्वैरष्टाविंशतिः शयान्यहानि ७
आवृत्तं पृष्ठ्यं षडहमुपेत्य चतुरोऽभिप्लवानावृत्तान्समासे ८
एवंविहितांश्चतुरो मासानुपयन्ति ९
ततः संभार्यौ १०
त्रयोऽभिप्लवा आयुर्गौर्द्वादशाहस्य दशाहानि ११
पराण्यष्टाविंशतिः शयान्यहानि महाव्रतमतिरात्रश्च १२
इति द्वादश मासाः १३
इति ताण्डकम्
१४
अथ भाल्लविकम् १५
पूर्वस्य पक्षसः पुरस्तादुत्तमात्पृष्ठ्यादभिजितमग्निष्टोमम् १६
उत्तरस्य पक्षस उपरिष्टात्प्रथमात्पृष्ठ्याद्विश्वजितमग्निष्टोमम् १७
समानमितरच्छाट्यायनकेन १८
अपि वा संवत्सरं संपाद्योत्तमे मासि द्वादशाहीये दशरात्रे सकृत्पृष्ठान्युपेयुः १९
तत्र पृष्ठ्यानां स्थानेऽभिप्लवा निधीयेरन् २०
उपरिष्टाद्द्वादशाहीयाद्दशरात्रान्महाव्रतम् २१
इति षोडशी कण्डिका
21.17
ततो महाव्रतमुपयन्ति पञ्चविंशमग्निष्टोमम् १
अनु श्लोकेन स्तुवते २
नवभिरैन्द्रीभिरप्रतिहृताभिरध्वर्युरुद्गायति । न वा ३
भद्रं साम पत्नय उपगायन्ति ४
तस्य प्रचरितं मरुत्वतीयैर्भवति ५
अगृहीतो माहेन्द्रः ६
अथ प्रतिप्रस्थाता महाव्रतिकानि शिल्पानि व्यायातयति ७
औदुम्बरस्य वीणादण्डस्य दशातिमथितानि ८
एकैकस्मिन्नतिमथिते दशदश मौञ्जांस्तन्तून्प्रवयति ९
स वाणः शततन्तुः १०
अथैकेषाम् । भूस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमध्वर्युः प्रतनोति । भुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतं होता । सुवस्त्रयस्त्रिंशत्तन्तव इति त्रयस्त्रिंशतमुद्गाता । गृहपतिरुत्तमम्
११
औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति मौञ्जविवानामध्यधि होतृषदने १२
औदुम्बरं प्लेङ्खं होत्रे प्रबध्नाति मौञ्ज्या रज्ज्वा १३
औदुम्बरे फलके
अध्वर्यव उपनिदधाति । कूर्चौ वा १४
कूर्चेषु होत्रका उपगातारः पत्नय इत्यासते १५
निकल्पन्ते पत्नयोऽपाघाटलिकास्तम्बलवीणाः पिच्छोला
इति १६
निकल्पन्ते वीणावादाः शङ्खान्नाळीस्तूणवानिति १७
निकल्पेते ब्रह्मचारी पुंश्चली चाग्रेण सदसो दक्षिणां द्वार्बाहुमार्तिष्यमाणौ १८
उत्तरस्यां वेदिश्रोण्यां पुंश्चल्यै मागधाय च परिश्रयन्ति १९
इति सप्तदशी कण्डिका
21.18
दिक्षु दुन्दुभीन्प्रबध्नन्ति । स्रक्तिषु वा महावेदेः १
अपरेणाग्नीध्रं भूमिदुन्दुभिमवटं खनन्ति । अर्धमन्तर्वेद्यर्धं बहिर्वेदि २
तमार्द्रेण चर्मणोत्तरलोम्ना
भिवितत्य शङ्कुभिः परिणिहत्यात्रैतत्पुच्छकाण्डमाहननार्थं निदधाति ३
अग्रेणाग्नीध्रं शूद्रार्यौ निकल्पेते चर्मकर्ते व्यायंस्यमानौ ४
उत्तरेणाग्नीध्रं कटसंघाते तेजनसंघाते वार्द्द्रं चर्म व्यधनार्थं वितत्योच्छ्रयन्ति ५
अग्रेणाहवनीयं रथेषु कवचिनः संनह्यन्ते ६
मार्जालीयन्यन्तेऽष्टौ दासकुमार्य उदकुम्भैर्निकल्पन्ते ७
वाग्भद्रं मनो भद्रं मानो भद्रं तन्नो भद्रमिति त्रिः पर्वयेत् ८
कटशलाकयेक्षुकाण्डेन वेणुकाण्डेन वेतसकाण्डेन वा वाणं संह्राद्य तेन माहेन्द्रस्य स्तोत्रमुपाकरोति ९
उद्गाता वादयतीति विज्ञायते १०
तमुद्गाता प्रस्तोत्रे प्रयच्छति । तं सोऽध्वर्यवे । तमध्वर्युरन्यस्मै ११
तं सोऽग्रेण सदसो दक्षिणां द्वार्बाहुं प्रतिवादयन्नास्ते १२
इत्यष्टादशी कण्डिका
21.19
उपाकृते माहेन्द्रस्य स्तोत्रे सर्वा वाचो वदन्ति १
उत्क्रोदं यजमानाः कुर्वते २
अपाघाटलिकास्तम्बलवीणाः पिच्छोला इति पत्नयो वादयन्ति ३
संप्रवदन्ति वीणावादाः शङ्खान्नाळीस्तूणवानिति ४
ऋतीयेते ब्रह्मचारी पुंश्चली च दक्षिणां द्वार्बाहुमाश्लिष्यमाणौ ५
संवर्त्तेते पुंश्चलीमागधश्च ६
आजिं
धावन्ति ७
दुन्दुभीन्समाघ्नन्ति । पुच्छकाण्डेन भूमिदुन्दुभिम् ८
शूद्रार्यौ चर्मकर्ते व्यायच्छेते आर्द्रे श्वेते परिमण्डले । अन्तर्वेदि ब्राह्मणो बहिर्वेदि शूद्रः ९
आक्रोशति शूद्रः । प्रशंसति ब्राह्मणः १०
इमेऽरात्सुरिमे सुभूतमक्रन्निति ब्राह्मणः । इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः ११
तं ब्राह्मणः संजित्याग्नीध्रे चर्माध्यस्यति १२
विपरियान्त्येतच्चर्म कवचिनः १३
तेषामेकैकं संशास्ति मापरात्सीर्मातिव्यात्सीरिति १४
तते विद्ध्या नातिपातयन्ति १५
राजपुत्रा विध्यन्तीत्येकेषाम् १६
उदञ्चोऽपरिमितमध्वानं यात्वा प्रत्यायाय विमुञ्चन्ति १७
अत्रैता दासकुमार्य उदकुम्भानधि
निधाय त्रिः प्रदक्षिणं मार्जालीयं परिनृत्यन्ति दक्षिणान्पदो निघ्नन्तीरिदंमधुं गायन्त्यः १८
इदमेव सारघं मध्वयं सोमः सुतो इह । तस्येह पिब तातृपुर्हैमहा इदं मध्विदं मध्वित्येव गायेयुरित्याश्मरथ्यः १९
अथालेखनः २०
इत्येकोनविंशी कण्डिका
21.20
हिल्लुकां द्वे गायेताम् । हिम्बिनीं द्वे । हस्तावारां द्वे । संवत्सरगाथां द्वे १
वाग्वेद हिल्लुकां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हिम्बिनीं सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावतु । वाग्वेद हस्तावारां सैनां गायतु प्राणस्य वादिते । सेमान्गीता यजमानानिहावत्विति २
ततः सम्वत्सरगाथा । गाव एव सुरभयो गावो गुल्गुलुगन्धयः । गावो घृतस्य मातरस्ता इह सन्तु भूयसीः । ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं
नदीं प्राचीश्चोज्जगाहिरे । इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये शर्श्यो यथा । यदा भङ्ग्यश्विनौ वदत ऋत पर्णक योऽवधीः । आविष्कृतस्य दूषणमुभयोरकृतस्य च । यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे व्यृद्धे ग्रामेणा नड्वांस्तप्यते वहन् । इदं कल्माष्यो अपिबन्निदं सोमो असूयत । इदं हिरण्यैः खीला आवायन्साक्थिभञ्जनम् ३
हैमहा इदं मधु हिल्लु हिल्ल्विति सर्वासामृगन्तेषु समयः ४
अत्रैता दासकुमार्य उदकुम्भानुपनिनीय यथार्थं गच्छन्ति ५
माहेन्द्रस्य स्तुतमनु घोषाः शाम्यन्ति ६
अर्कः पवित्रं रजसो विमानः पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महदशीमहि गाधमुत प्रतिष्ठामिति फलके कूर्चौ वाधिरुह्याध्वर्युः शस्त्रं प्रतिगृणाति ७
संतिष्ठते महाव्रतम् ८
इति विंशी कण्डिका
21.21
व्याख्यात उदयनीयः पृष्ठशमनीयश्च १
अथ ग्रहकॢप्तिः २
त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ३
उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । ओषधीभ्यस्त्वा प्रजाभ्य इति द्वितीये । प्रजाभ्यस्त्वा प्रजापतय इति तृतीये ४
एतानेवावृतानर्वाक्सामसु ५
तानू
र्ध्वानावृत्तांश्च विषुवति ६
तेषां मध्ये सौर्यमुदु त्यं जातवेदसमिति ७
एतस्मिन्नेवाहनि वैश्वकर्मणमतिग्राह्याणामष्टमं गृह्णाति वाचस्पतिं विश्वकर्माणमूतय इति ८
श्वो भूत आदित्यं महीमू षु मातरमिति ९
तावेवमेव व्यत्यासं गृह्णात्या महाव्रतात् १०
तौ सह महाव्रते । प्राजापत्यं च पञ्चपात्रम् ११
त्रयस्त्रिंशतमेतदहरतिग्राह्यान्गृह्णाति १२
दशाग्नेया दशैन्द्रा दश सौर्या वैश्वकर्मन आदित्यः पञ्चपात्र इति त्रयस्त्रिंशत् १३
अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति । मध्ये पञ्चमम् १४
पूर्वार्धे गृह्णाति १५
इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वार्कवते जुष्टं गृह्णामीति गृहीत्वैष ते योनिरिन्द्राय त्वार्कवत इति सादयति १६
एवं सर्वत्र ग्रहनसादनौ संनमति १७
अभि त्वा शूर नोनुम इति दक्षिणार्धे १८
इत्येकविंशी कण्डिका
21.22
इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजा करदिति पश्चार्धे १
त्वामिद्धि हवामह इत्युत्तरार्धे २
तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे ३
तानन्यस्मिन्पात्र आनीय सर्वान्मध्यमे गृह्णाति त्वे क्रतुमपि वृञ्जन्ति विश्व इति ४
अथैकेषाम् । यन्नाना जुहुयादात्मनो ऽङ्गानि विच्छिन्द्यात् । यत्समाहृत्याहुतीः संरुन्ध्यात्तदनु यजमानाः संरुन्ध्येरन् । स्तोका एवात्मन्प्रत्यानीय होतव्याः । प्रत्यहाङ्गानि ददाति नाहुतीः संरुणद्धि न यज्ञं विच्छिनत्तीति विज्ञायते ५
तं भक्षयति महस्ते भक्षयामि बर्गं ते भक्षयामि भुजं ते भक्षयाम्यन्नाद्यं ते भक्षयामीति ६
त्र्यनीकां व्याख्यास्यामः ७
ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाग्रयणाग्रम् ८
एवंविहिता त्र्यनीका परिवर्तत इत ऊर्ध्वा प्राग्विषुवतः ९
ऊर्ध्वं विषुवत आवृत्तावृत्तेषु १०
शुक्राग्रो विषुवान् ११
अथ पशुकॢप्तिः १२
आग्नेयं प्रायणीय आलभन्ते । श्वो भूते सारस्वतीं मेषीम् १३
एवंविहितानैकादशिनानन्वहमालभन्ते १४
इति द्वाविंशी कण्डिका
21.23
सौर्यं विषुवत्युपालम्भ्यम् १
तेषामेवमुपाकुर्वतां द्वादशाहीयस्य दशरात्रस्य सप्तदश उक्थ्ये द्वात्रिंशतमेकादशिन्योऽपवृज्यन्ते २
नवाहान्यतिरिच्यन्ते ३
तेषु गव्यानतिरिक्तपशूनालभन्ते । वैष्णवं वामनमेकविंशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिंशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे । आदित्यामविं वशामुत्तमे । मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीये ४
इति पालिङ्गायनिकाः ५
अथ काठकाः ६
ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ७
आग्नेयमन्तर्धौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु ८
अपि वाग्नेन्द्रं रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु ९
तेष्वेव नवसु
गव्यान् १०
तत्र विकारः ११
बार्हस्पत्यं शितिपृष्ठं त्रयस्त्रिंशे । वाचे पृश्निमुत्तमे । वैश्वकर्मणमृषभं तूपरं महाव्रते द्विरूपमुभयतएतम् १२
क्रतुपशूनेव समभ्युच्चयवदन्वहमालभेरन्यदि विभवः पशवः स्युः । ऐकादशिनान्वा विहृतानिति वाजसनेयकम् १३
ऐन्द्राग्नं वा सर्वत्र १४
इति त्रयोविंशी कण्डिका
21.24
उत्सर्गिणामयनं गवामयनं गुणविकृतम् १
उत्सृज्यां३
नोत्सृज्या३
मित्युक्तम् २
यद्यहान्युत्सृजेयुः प्रथमं पृष्ठ्यं संस्थाप्यापरस्मा अह्ने वसतीवरीः परिहृत्य वसतीवरीषु मृत्पिण्डमवधायैन्द्रं सांनाय्यं निरुप्योपवसन्ति ३
श्वो भूतेऽहरुत्सृज्य प्राजापत्यं पशुमालभन्ते ४
तस्य यथाकालं वपया प्रचर्याग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपत्यैन्द्रं च दधि ५
तयोः समानं स्विष्टकृदिडम् ६
उपहूतायामिडायां सांनाय्यं समुपहूय भक्षयन्ति ७
माध्यंदिन
काले पशुपुरोडाशेन प्रचर्येन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपत्यैन्द्रं च चरुम् ८
हविराहुतिप्रभृतीडान्तं संस्थाप्य तृतीयसवनकाले पशुना
प्रचर्य वैश्वदेवं द्वादशकपालं निर्वपति वैश्वदेवं च चरुम् ९
पूर्ववद्धविषी संस्थापयेत् १०
अपि वा सवनीयानेव पुरोडाशानेतेषां हविषां स्थाने ।
अध्वरकल्पान्वा ११
अग्नीदौपयजानङ्गारानाहरेत्येतदादि पाशुकं कर्म प्रतिपद्यते १२
इति चतुर्विंशी कण्डिका
21.25
एवमत ऊर्ध्वं षडहैर्मासान्संपाद्य सप्तममुत्सृज्यैतत्कुर्वन्ति १
पञ्च ज्योतींषि प्राग्विषुवत उत्सृज्यन्ते २
चत्वारस्त्रयस्त्रिंशा उपरिष्टादेकं च ज्योतिः संभार्ये ३
प्रथमसप्तमयोरेव नोत्सृजेयुरित्येके ४
अथैकेषाम् । यान्यहान्युत्सर्गप्राप्तान्येकत्रिकस्तोत्राण्येव स्युः ५
एकैकां वैषां स्तोत्रीयामुत्सृजेयुः । उक्थानि वा ६
संवत्सरस्योत्तमेऽहन्नेकामेव स्तोत्रीयामुत्सृजेयुः । तदुत्सृष्टं चानुत्सृष्टं च भवतीति ७
अथैकेषाम् । यदहरुत्सृजेयुस्तदेव श्वो भूत उपेयुः ८
तदु तथा न कुर्यात् विकस्तिः सा संवत्सरस्य भवतीति ९
अवभृथादुदेत्य तान्येवोपेयुः १०
द्वादश यद्यमावास्यायामुत्सृजेयुः । यद्युभयत्र चतुर्विंशतिः ११
तदेतत्पौत्रीयं पशव्यमायुष्यं स्वर्ग्यम् १२
संतिष्ठत उत्सर्गिणामयनमुत्सर्गिणामयनम् १३
इति पञ्चविंशी कण्डिका
इत्येकविंशः प्रश्नः