पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूत्रम् पार्श्वम् १२६७ घञ् सास्या क्रि० (४ २-५८) ७२५ || ४१७ चौ (६-३-१३८)२८० २०३४ घनिलचौ च (५-३-७९) ९१३ ||२१२० च्वौ च (७-४-२६)९४० ९८५ घरूपकल्पप्चेलड्०(६-३-४३) ६३४ छ २४५ घेर्डिति (७-३-१११) १५२ | १४८९ छगलिनो ढिनुक् (४-३-१०९) ७७८

         ङ               १२३० छ च (४-२-२८) ७१५

१३४ डमो हस्वादाच० (८-३-३२) ८५ | १६१२ छत्रादिभ्यो ण (४-४-६२) ८०४ २४६ डसिडसेोश्च (६-१-११०) १५३ ||१६७५ छदिरुपधिबलेर्डन् (५-१-१३) ८१७ २१६ डसिडयो स्मा० (७-१-१५) १२९||१८८९ छन्दसि परिपन्थि०(५-२-८९)८७५ ४३ डिच्च (१-१-५३) ३१ | १६४५ छन्दसो निर्मिते (४-४-९३) ८११

२९६ डिति हस्वश्च (१-४-६) १९३ || १४५० छन्दसो यदणौ (४-३-७१)७७० ३८२ डेप्रथमयोरम् (७-१-२८) २६१ | १५०९ छन्दोगौक्थिक० (४-३-१२९) ७८३ २७० डेरान्नद्याम्नीभ्य (७-३-११६) १६६ | १२७८ छन्दोब्राह्मणानि च०(४-२-६६)७३१ २०४ डेर्य (७ १-१३) १२२ | ८२५ छाया बाहुल्ये (२-४-२२) ५५० १३० ड्णेो कुक्टुक्शरि (८-३-२८) ८३ || १४६ छे च (६-१-७३)९१ १००१ डयापो सज्ञाछन्द०(६-३-६३)६३९ ||१७२९ छेदादिभ्यो नित्यम् (५-१-६४)८३४ ज १८२ डयाप्प्रातिपदिकात् (४-१-१) ११२ ३१२ जश्शसो शि (७-१-२०) २०८

११३४ चटकाया ऐरक् (४-१-१२८) ६९ ४२८ जक्षित्यादय षट् (६-१-६) २८९ ३३१ चतुरनडुहोरामुदात्त (७-१-९८)२२५ | १४३२ जङ्गलधेनुवलजा० (७-३-२५) ७६३ ६३१ चतुर्थी चाशिष्यायु०(२-३-७३)४५८| १३४८

|जनपदतदवध्योश्च (४-२-१२४) ७४९

६९८ चतुर्थी तदर्थार्थब०(२-१-३६) ४९३ || ११८६ जनपदशब्दा० (४-१-१६८) ७०१ ५७० चतुर्थी सम्प्रदाने (२-३-१३) ४२६ | १४८० जनपदिना जन० ( ४-३-१००) ७७६

७५३ चतुष्पादो गर्भिण्या(२-१-७१) ५२१ | १२९३ जनपदे लुप् (४ २-८१)७३५ ११४१ चतुष्पाद्भ्यो ढञ् (४ १ १३५) ६९१ | ५९३ जनिकर्तु प्रकृति (१-४-३०) ४३८ १०१४ चरणे ब्रह्मचारिणि (६-३-८६) ६४४ || १५४४ जम्ब्वा वा (४-३-१६५)७९० १२५५ चरणेभ्यो धर्मवत् (४-२-४६) ७२३ || ८६४ जम्भा सुहरित० (५-४-१२५) ५७९ १५५६ चराति (४-४-८) ७९४ || २२७ जराया जरसन्य०(७-२-१०१) १४१ १६७७ चर्मणोऽञ् (५-१-१५)८१८॥ २१४ जस शी (७-१-१७)१२८ २० २ादयोऽसत्त्वे (१-४-५७) २१ || २४१ जसि च (७-३-१०९) १५१ ९०१ चार्थे द्वन्द्व (२-२-२९) ५९१ | १५३१ जातरूपेभ्य प० (४-३-३५३) ७८७ १०४७ चिते कपि (६-३-१२७) ६५४ |२०३७ जातिनान्न कन् (५-३-८१) ९१५ १७५५ चित्तवति नित्यम् (५-१-८९) ८४० | ९१० जातिरप्राणिनाम् (२-४-६) ५९६ १८९ चुट् (१-३-७) ११६ | ५१८ जातेरस्त्रीविषयाद० (४-१-६३) ३८८ १५७३ चूर्णादिनि (४-४-२३)७९७ ८४२ जातेश्च (६-३-४१) ५६८ ३७८ चो कु (८-२-३०) २५७ | २०८१ जात्यन्ताच्छ बन्धुनि (५-४-९) ९२९