पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६६ कौमुदीपूर्वार्धगतसूत्रसूचिकाः । पार्श्वम् | सूत्रम् १०५६ कुमति च (८-४-१३ ) ६५८ | १९१६ केशाद्वोऽन्यतर० (५-२-१०९)८८२ ८०६ कुमहद्भयामन्य० (५-४-१०५) ५४१ || १२५७ केशाश्वाभ्या य० (४-२-४८) ७२३ ७५२ कुमार श्रमणादिभि (२-१ ७०) ५२१ | १०२७ को कत्तत्पुरुषेऽचि(६-३-१०१)६४८ १३०६ कुमुदनडवेतसे० (४-२-८७) ७३८ | १२९१ कोपधाञ्च (४-२-७९) ७३४ ८७८ कुम्भपदीषु च (५-४-१३९) ५८३ || १५१७ कोपधाच्च (४-३-१३७) ७८५ ११९० कुरुनादिभ्यो ण्य (४-१-१७२) ७०३ || १३५६ कोपधादणू (४-२-१३२) ७५० ११७५ कुर्वादिभ्यो ण्य (४-१-१५१) ६९९ |१४१७ कोशाड्ढञ् (४-३-४२) ७६४ १३१६ कुलकुक्षिग्रीवाभ्य ०(४-२-९६) ७४२ || १५१२ कौपिञ्ज० (४-३-१३२) ७८३ ११३२ कुलटाया वा (४-१-१२७) ६८९ | १२१४ कौमारापूर्ववचने (४-२-१३) ७११ ११६२ कुलात्स्व (४-१-१३९) ६९६ | ४७७ कौरव्यमाण्डूकाभ्या०(४-१-१९)३६० १४९८ कुलालादिभ्यो० (४-३-११८) ७८० | ११७९ कौसल्यकार्मार्या०(४-१ १५५) ७०० १७२१ कुलिजाल्लुक्खौ च (५-१-५५) ८३१ | ६२५ क्तस्य च वर्तमाने (२-३-६७) ४५४ १५५२ कुलुत्थकेोपधादण् (४-४-४) ७९३ ५०७ क्तादल्पाख्यायाम् (४-१-५१) ३८१ १७८३ कुल्माषादञ् (५-२-८३) ८७४ | ७०६ तेन च पूजायाम् (२-२-१२) ४९९ २०६० कुशाग्राच्छ (५-३-१०५) ९२१ | ७३९ तेन नञ्विशिष्ट० (२-१-६०) ५१५ १५८१ कुसीददशैकादशा०(४-४-३१) ७९८ || ७२२ तेनाहोरात्रावयवा (२-१-४५) ५०७ १०५८ कुस्तुम्बुरूणि० (६-१-१४३) ६५९ || ७८५ क्ता च (२-२-२२)५३३ १३६९ कृकणपर्णाद्रारद्वाजे(४-२-१४५)७५२ | ४५० खकातोसुन्कसुन (१-१-४०) ३३२ ६१४ कृञ् प्रतियत्रे (२-३-५३)४४८। ८३७ क्यड्मानिनोश्च (६-३-३६) ५६५ २१२९ कृोद्वितीयतृतीय०(५-४-५८)९४३ | २११९ क्यच्व्येोश्च (६-४-१५२) ९४० १४१३ कृतलब्धक्रीत० (४-३-३८) ७६३| १४४७ क्रतुयज्ञेभ्यश्च (४-३-६८) ७६९ १४९६ कृते ग्रन्थे (४-३-११६ ) ७८० | १२७० क्रतूक्थादिसूत्राता०(४-२-६०) ७२६

१७९ कृत्तद्धितसमासाश्च (१-२-४६) १११ || १२७१ क्रमादिभ्यो बुन् (४-२-६१) ७२८ ७४९ कृल्यतुल्याख्या० (२-१-६८) ५२०। ६६ क्रय्यस्तदर्थे (६-१-८२)४८ ६२९ कृत्याना कर्तरि वा (२-३-७१) ४५७ || ५८१ क्रियार्थोपपदस्य० (२-३-१४) ४३१ ६९५ कृत्यैरधिकार्थवचने (२-१-३३) ४९२ || १५३४ कीतवत्परिमाणात् (४-३-१५६)७८८ ७२० कृत्यैर्ऋणे (२-१-४३) ५०६ | ५०६ क्रीतात्करणपूर्वात् (४-१-५०) ३८० ६२२ कृत्वोर्थप्रयोगे का० (२-३-६४) ४५१ || ५७५ कुधद्रुहेष्यसूयार्था०(१-४३७)४२८ ३७४ कृदतिङ् (३-१-९३) २५६ || ५७६ कुधद्वहोरुपसृष्टयो ०(१-४-३८)४२९ ४४९ कृन्मेजन्त (१-१-३९) ३३२ || १२०० कौड्यादिभ्यश्च (४-१-८०)७०७ २११७ कृभ्वस्तियोगे० (५-४-५०) ९३९ | १९६० क्वाति (७-२-१०५)८९४ ११४४ केकयमित्रयुप्रलयाना०(७-३-२)६९२ || ३७७ क्विन्प्रत्ययस्य कु (८-२-६२) २५६ ८३४ केऽण (७-४-१३ ) ५५९ || ११६१ क्षत्राद्ध (४-१-१३८) ६९६ १२४८ केदाराद्यञ्च (४-२-४०) ७२१ ६५ क्षय्यजय्यौ शक्यार्थे(६-१-८१) ४७ ४८८ केवलमामकभागधे०(४-१-३०)३६५ | १२२२ क्षीराड्ढञ् (४-२-२०) ७१३ ४४८ ५३३ ४८ ८९४