पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६४ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् पार्श्वम् १९९८ एकादाकिनिच्चास्(५-३-५२) ९०२ | ८४७ ओर्गुण’ (६-४-१४६) ५७२ ८११ एकादिश्चैकस्य० (६-३-७६) ५४४ | १३४३ ओर्देशे ठञ् (४-२ ११९) ७४८ १९९० एकाद्धो ध्यमुञन्य०(५-३-४४) ९०० २१०५ ओषधेरजातौ (५-४-३७) ९३५ १०९३ एको गोत्रे (४-१-९३) ६७६ | २०७ ओसि च (७-३-१०४) १२४ ८६ एड पदान्तादति (६-१-१०९) ६३ औ ७८ एडि पररूपम् (६-१-९४) ५८ | ११५९ औक्षमनपत्ये (६ ४ १७३) ६९५ १३३८ एड् प्राचा देशे (१ १ ७५) ७४६ | २८७ औड आप (७-१-१८) १८५ १९३ एड्हस्वात्सम्बुद्धे (६-१-६९) ११७ | २५६ औत् (७-३ ११८) १५७ ३२३ एव इग्घ्रस्वादेशे (१-१-४८) २१९ || २८५ औतोऽम्शसो (६-१-९३) १८२ ६१ एचोऽयवायाव (६-१-७८)४४ क १५३७ एण्या ढञ् (४-३-१५९) ७८९ | १९४४ कशम्या बभयु० (५-२-१३८) ८९० ४३८ एत ईद्वहुवचने (८-२-८१) ३०१ | १६९० कसाष्ठिन् (५-१-२५) ८२३ १७६ एतत्तदो सुलोपो०(६-१-१३२)१०८ || १५४७ कशीयपरशव्ययो०(४-३-१६८)७९१ १९६२ एतदस्रतसोस्रतसौ०(२-४-३३)८९४ | ८८४ व कुदस्यावस्थाया०(५-४ १४६)५८४ १९५१ एतदोऽन् (५-३-५) ८९२ | १३५० कच्छाग्विक्क्र० (४-२ १२६) ७४९ १०२३ एति सज्ञायामगात् (८-३९९) ६०७ | १३५७ कच्छादिभ्यश्च (४ २ १३३)७५० १९५० एतेतौ रथो (५-३-४) । ८९२ १४८७ कठचरकात्लुक् (४ ३-१०७) ७७८ ७३ एलेयधत्यूठ्सु (६ १ ८९) ५१ || १६२३ कठिनान्तप्रस्तारस०(४-४-७२) ८०६ १९९२ एधाञ्च (५-३-४६) ९०१ | १७३३ कडकरदक्षिणाच्छ०(५-१ ६९)८३५ ६१० एनपा द्वितीया (२ ३-३१)४४७। ७५१ कडारा कर्मधारये (२ २-३८) ५२० १९८४ एनबन्यतरस्या० (५ ३-३५) ८९९ ७६७ कणमनमी श्रद्धा० (१ ४ ६६) ५२६ २७२ एरनेकाचोऽसयोग०(६-४-८२) १६७ | १३३२ कण्वादिभ्यो गोत्रे (४२-१११) ७४५

  ऐ                   ७४२ कतरकतमौ जाति०(२-१-६३) ५१६
                      १३१५ कक्तूयादिभ्योढकञ्(४-२-९५) ७४१

१७७६ ऐकागारिकट्चैौरे (५ १ ११३)८४५ | १६५४ कथादिभ्यष्ठक् (४-४-१०२) ८१२ १३२६ ऐषमोह्य श्वसो० (४-२-१०५) ७४४ || १३६६ कन्थापलदनगर० (४-२-१४२) ७५२

      ओ                  १३२२ कन्थायाष्ठक् (४-२-१०२) ७४३

२८१ ओ सुपि (६-४-८३) १७६ | १११९ कन्याया कनीन० (४-१ ११६) ६८६ १५७७ क्षेोज सहोऽम्भसा०(४-४-२७) ७९७ | १७९२ कपिज्ञात्योर्ढक् (५-१-१२७) ८५१ ९६० ओज सहोऽम्भ ० (६ ३ ३) ६२६ | १११० कपिबोधादाङ्गिरसे (४-१-१०७)६८३ १०४ ओत् (१-१ १५) ७३ | १६६३ कम्बलाच्च सज्ञायाम् (५-१-३) ८१४ १६९ ओतो गार्ग्यस्य (८-३-२०) १०३ || ११९४ कम्बोजाल्लुक् (४-१-१७५)७०४ ८० ओमाडोश्च (६ १-९५) ६० | ६०४ करणे च स्तोकाल्प०(२-३-३३) ४४४ १२८३ ओरञ् (४-२-७१) ७३२ | २०६५ कर्कलोहितादी० (५-३ ११०) ९२३ १५१९ ओरञ् (४-३ १३९ ) ७८५ || १४४४ कर्णललाटात्कन्नल०(४-३-६५) ७६९