पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९८
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

सारणविषये न प्रवर्तते । “अकृतव्यूहा –' (प ५७) इति परिभाषया । सेदुष. । सेदुषा, सेदिवद्भयाम्, इत्यादि । “सान्तमहत –' (सू ३१७) इत्यत्र सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातो. । महच्छब्दसाहचर्यात् सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।

४३६ । पुंसोऽसुङ् । (७-१-८९)

सर्वनामस्थाने विवक्षिते पुसोऽसुड् स्यात् । असुड उकार उचारणार्थ ।


अकृतेति ॥ भविष्यता सम्प्रसारणेन वलदित्वस्य विनाशोन्मुखत्वादिति भाव । वस्तुतस्तु प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि सत्यपि सम्प्रसारणस्य बहिरङ्गत्वनासिद्धत्वात् * लोपो व्यो ' इति लोपे, सेदुष इति रूप सिद्धम् । नच 'नाजानन्तर्ये बहिष्प्रक्लृप्ति ' इति निषेधश्शङ्कय । उत्तरकालप्रवृत्तिके अजा नन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह व उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किञ्च कृते इटेि सम्प्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुष इति निर्बाधम् । निमित्तापाये नैमित्तिकस्याप्यपाय इति न्यायात् । किञ्च पदावधिकान्वाख्यानेऽपि सेद्वस् अस् इति स्थिते इट्सम्प्रसारणयो प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथम सम्प्र सारणे वलादित्वाभावादिट प्राप्तिरेव नास्तीति सेदुष इति निर्बाधमित्याहु । सेदुषा, सेदि वद्भयामित्यादीति ॥ सेदिवत्सु । 'हिसि हिसायाम्' इदित्वान्नुम्, सुपूर्वात्क्विप् इदित्वान्नलोपो न, “नश्च' इत्यनुस्वार, सुहिसूशब्दात्सोर्लोप, सकारस्य सयोगान्तलोप तस्यासिद्धत्वान्नलोपो न । नापि “सर्वनामस्थाने च' इति दीर्घ । निमित्तापायादनुस्वारनिवृत्ति । सुहिन् इति सौ रूप वक्ष्यति । तत्र * सान्तमहत ' इति दीर्घमाशङ्कय आह । सान्तेति ॥ सुहिन्भ्यामिति ॥ 'स्वादिषु' इति पदान्तत्वात् सस्य सयोगान्तलोपे निमित्तापायादनु स्वारनिवृत्तिरिति भाव । सुहिन्स्विति । सयोगान्तलोपे अनुस्वारनिवृत्ति । सुपस्सकार माश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति ।। ' ध्वसु अवस्रसने ' कृतानुस्वार निर्देश । अनुस्वारस्यासिद्धत्वात् “ अनिदिताम्' इति नलोप । किम्, सोर्लोप । “वसुस्रसु इति दत्वम् । “ वाऽवसाने ' इति चर्त्वविकल्प इति भाव । एवमिति । “ स्रसु अवस्रसने क्विबादि पूर्ववदिति भाव. । “ पूञ् पवने' अस्मात् “पूञो डुसुन्' इति उणादिसूत्रेण डुसुन् प्रत्यय । डकारो नकार उकारश्च इत् । डित्वसामर्थ्यादभस्यापि टेलोप । पुसशब्दात् सुबु त्पत्ति । तत्र सुटेि विशेषमाह । पुंसोऽसुङ् ॥ 'इतोऽत् सर्वनामस्थाने' इत्यत सर्वनाम स्थाने इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सर्ननामस्थाने इति ॥ पुस असुड् स्यात् सर्वनामस्थाने इति फलितम् । ननु तत्पुरुषात् परमपुस्शब्दात् सुटि असुडादेशातू प्रागेव ‘समासस्य’ इत्यन्तोदात्तत्व पकारादुकारस्य स्यात् । सर्वनामस्थानोत्पत्तेः प्रागेव समास