पृष्ठम्:साहित्यसारः.pdf/29

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



२०
साहित्यसारे



सविशेषणमेकाङ्गमयुक्तं व्यतिरेकवत् ।
समस्तमसमस्तं च समस्तव्यस्तमित्यपि ॥ १०८ ॥

यस्य यस्यामवस्थायां यादृशं वस्तुनो वपुः ।
तथैतद्वर्णयन्त्युक्तिरग्राम्या जातिरुच्यते ॥ १०९ ॥

जातिक्रियागुणद्रव्यैरेषा सुबहुधा मता।
वस्तुनोऽन्यप्रकारेण स्थितस्यापरथैव यत् ॥ ११० ॥

उत्प्रेक्षणं हि सोत्प्रेक्षा प्रायस्सादृश्यगर्भिता ।
अपकर्षमुपन्यस्य निन्दाभासः प्रदृश्यते ॥ १११ ॥

अत्युत्तमां स्तुतिं कर्तुं यत्र तद्व्याजवर्णनम् ।
प्रस्तुतं परिहृत्योच्चैरुपमानन्निगद्यते ॥ ११२ ॥

अप्रस्तुतस्तुतिस्सेयमस्माभिरभिधीयते ।
तयोर्यत्र गुणाधिक्याद्वर्तते वर्णनीयता ॥ ११३ ॥

तत्साम्यमुच्यतेऽन्यत्र ख्यातेयं तुल्ययोगिता ।
यस्मिन् पूर्वस्य पूर्वस्य भवेदुत्तरमुत्तरम् ॥ ११४ ॥

विशेषणं पदार्थस्य वस्तु सैकावली मता ।
कार्यस्य निजमुत्सृज्य कारणं कारणान्तरम् ॥ ११५ ॥

यत्र स्वाभाविकं भावि विभाव्यं सा विभावना ।
वर्णनीयसमुत्कर्षसिद्धये प्रो विधीयते ॥ ११६ ॥

आक्षेप उपमानस्य तमाक्षेपं प्रचक्षते  !
एकोभयगुणश्लेषहेतुभिस्सोऽपि भेदभाक् ॥ ११७ ॥

सम्यक् सादृश्यकथनं भिन्नयोर्वस्तुनोर्द्वयोः ।
श्लेष इत्युच्यतेऽस्माभिः स चानेकविधो भवेत् ॥ ११८ ॥

कश्चित्प्रतिपदं भिन्नः कश्चित् भिन्नः कचित्पदैः ।
कश्चिदर्थैकसंयोगी कश्चिच्छब्दैकभेदकः ॥ ११९ ॥