पृष्ठम्:साहित्यसारः.pdf/12

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
प्रथमः प्रकाशः

येषां नामभिरेवैताश्चतस्रो वृत्तयस्स्मृताः ।
सर्वविद्याविधिर्नाट्यमिति नाट्यविदो विदुः ।। २३ ॥

षट्सहस्रीकृताप्येतदेवमेवोदितं यथा ।
न सा विद्या न तच्छिल्पं न तद् ज्ञानं न सा क्रिया ॥ २४ ॥

नासौ कला न तद्गोप्यं नाटकं यन्न दृश्यते ।
नान्दीप्रस्तावनावस्तुबीजबिन्दुविभूषितम् ॥ २५ ॥

सन्धिसन्ध्यङ्गसहितं साङ्गवृत्तिसमन्वितम् ।
निश्शेषदूषणापेतमाविष्कृतविभूषणम् ॥ २६ ।।

अशेषलक्षणोल्लासि भाषासङ्केतभूषितम् ।
अङ्कावतारविष्कम्भचूलिकाभिरलङ्कृतम् ॥ २७ ॥

नायिकानायकानेकपरिवारजनावृतम् ।
पाठ्ययोगगुणाङ्कास्यप्रवेशकनिरन्तरम् ॥ २८ ॥

सकाकुरसगर्भाङ्कं चतुर्वर्गफलाश्रयम् ।
सर्वप्रीतिकरोदर्कं विज्ञेयं नाटकं बुधैः ॥ २९ ॥

नन्दी वृषो वृषाङ्कस्य जगदादौ जगत्पते: ।।
नृत्यत: कल्पनायोगाज्जगाम किल रङ्गताम् । ३० ।

तस्य तद्रङ्गसंबन्धात्पूजा या क्रियते जनैः ।
नाटके नाट्यतत्त्वज्ञैः सा नान्दीत्यभिधीयते ॥ ३१ ॥

या पूर्वरङ्गसंबन्धाद्वाविंशत्यङ्गवर्तनी ।
सभ्यान् नन्दयतीत्येवं सापि नान्दी निगद्यते ॥ ३२ ॥

कविभावकशैलूषैरशेषैर्नाटकादिषु ।
क्रियते सा यथासंख्यं वाङ्मनःकायकर्मभिः ॥ ३३ ॥

सूक्तिमुक्ताकलापेन सूत्रेणैकत्र वस्तुनः ।
क्रियते सूचना नाट्ये या सा प्रस्तावना स्मृता ॥ ३४ ॥