पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/175

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
साधनपादो द्वितीयः

[ सूत्रम ]

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४ ॥

[ भाष्यम् ]

 अत्र अविद्या क्षेत्रं प्रसवभूमिः उत्तरेषां अस्मितादीनां चतुर्विधविकल्पानां प्रसुप्ततनुविच्छिन्नोदाराणाम् ।

 तत्र का प्रसुप्तिः ? । चेतसि शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने संमुखीभावः ।

[विवरणम् ]

 किञ्च--कर्मविपाकांश्चाभिनिर्वर्तयन्ति । कर्म त्रिविधं, तद्विपाकांश्च जात्यायुर्भोगानिति ॥ ३ ॥

 अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् । कथमस्मितादयो विपर्यया इति, तत्प्रदर्श्यते सूत्रेणैव । अविद्या क्षेत्रं प्रसवभूमिः आत्मलाभक्षेत्रं यथा पृथिवी तृणलतागुल्मवीरुघां स्वात्मनोऽनतिरिक्तानां, एवमविद्यातो विपर्ययादव्यतिरिक्तानां अस्मितादीनां चतुर्णामेकैकशः प्रसुप्ततनुविच्छिन्नोदारतया चतुर्विकल्पानां प्रसवभूमिरविद्या ॥

 विपर्ययप्रत्यया हि तामाश्रित्यात्मानं प्रतिलभन्ते ।तस्मादविद्यैवास्मितादिचतुष्टयरूपेण विपरिणमते ॥

 तत्र का प्रसुप्तिरिति । अस्मितादीनां प्रसुप्तिर्नाम धर्म उच्यते, नाविद्यायाः । कारणत्वात् । सर्वास्मितादिविकल्पेष्वनुगमात्सर्वदा प्रबुद्धैव सा, न प्रसुप्ता । प्रस्वपने व्यवहाराभावात् । अस्मितादीनामन्यतमस्य प्रसुप्तावन्यतमस्यावस्थानमवश्यमेव । अन्यथा क्लेशान्तरस्योद्भव एव न स्यात् । तस्मादस्मितादीनामेव चतुर्णां प्रसुप्तादिचतुर्विकल्पत्वम् ॥

 चेतसि शक्तिमात्रप्रतिष्ठानमित्यस्य व्याख्यानं करोति--बीजभावोपगम इति । यथा बीजं सदेवानङ्कुरीभवदपि भूमिगतं तिष्ठति, तथा चेतस्यस्मितादयः शक्तिरूपेणानभिव्यक्तस्वरूपाङ्कुरा व्यवतिष्ठन्ते ॥

 तस्य प्रबोधइति--तस्य क्लेशस्यास्मितादेः प्रबोध उद्भवः आलम्बने विषये सम्मुखीभावः स्वव्यञ्जकाञ्जनस्य ॥