श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १५

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १४ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १६ →


वेनभुजाभ्यां पृथोरर्चिषश्च प्रादुर्भावः, पृथो राज्याभिषेकश्च -

मैत्रेय उवाच -
(अनुष्टुप्)
अथ तस्य पुनर्विप्रैः अपुत्रस्य महीपतेः ।
 बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ १ ॥
 तद् दृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ।
 ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ २ ॥
 ऋषय ऊचुः -
एष विष्णोर्भगवतः कला भुवनपालिनी ।
 इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ ३ ॥
 अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः ।
 पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः ॥ ४ ॥
 इयं च सुदती देवी गुणभूषणभूषणा ।
 अर्चिर्नाम वरारोहा पृथुमेवावरुन्धती ॥ ५ ॥
 एष साक्षात् हरेरंशो जातो लोकरिरक्षया ।
 इयं च तत्परा हि श्रीः अनुजज्ञेऽनपायिनी ॥ ६ ॥
 मैत्रेय उवाच -
प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः ।
 मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ ७ ॥
 शङ्‌खतूर्यमृदङ्‌गाद्या नेदुर्दुन्दुभयो दिवि ।
 तत्र सर्व उपाजग्मुः देवर्षिपितॄणां गणाः ॥ ८ ॥
 ब्रह्मा जगद्‍गुरुर्देवैः सहासृत्य सुरेश्वरैः ।
 वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ ९ ॥
 पादयोः अरविन्दं च तं वै मेने हरेः कलाम् ।
 यस्याप्रतिहतं चक्रं अंशः स परमेष्ठिनः ॥ १० ॥
 तस्याभिषेक आरब्धो ब्राह्मणैर्ब्रह्मवादिभिः ।
 आभिषेचनिकान्यस्मै आजह्रुः सर्वतो जनाः ॥ ११ ॥
 सरित्समुद्रा गिरयो नागा गावः खगा मृगाः ।
 द्यौः क्षितिः सर्वभूतानि समाजह्रुरुपायनम् ॥ १२ ॥
 सोऽभिषिक्तो महाराजः सुवासाः साध्वलङ्‌कृतः ।
 पत्‍न्यार्चिषालङ्‌कृतया विरेजेऽग्निरिवापरः ॥ १३ ॥
 तस्मै जहार धनदो हैमं वीर वरासनम् ।
 वरुणः सलिलस्रावं आतपत्रं शशिप्रभम् ॥ १४ ॥
 वायुश्च वालव्यजने धर्मः कीर्तिमयीं स्रजम् ।
 इन्द्रः किरीटमुत्कृष्टं दण्डं संयमनं यमः ॥ १५ ॥
 ब्रह्मा ब्रह्ममयं वर्म भारती हारमुत्तमम् ।
 हरिः सुदर्शनं चक्रं तत् पत्‍न्यव्याहतां श्रियम् ॥ १६ ॥
 दशचन्द्रमसिं रुद्रः शतचन्द्रं तथाम्बिका ।
 सोमोऽमृतमयानश्वान् त्वष्टा रूपाश्रयं रथम् ॥ १७ ॥
 अग्निराजगवं चापं सूर्यो रश्मिमयानिषून् ।
 भूः पादुके योगमय्यौ द्यौः पुष्पावलिमन्वहम् ॥ १८ ॥
 नाट्यं सुगीतं वादित्रं अन्तर्धानं च खेचराः ।
 ऋषयश्चाशिषः सत्याः समुद्रः शङ्‌खमात्मजम् ॥ १९ ॥
 सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः ।
 सूतोऽथ मागधो वन्दी तं स्तोतुमुपतस्थिरे ॥ २० ॥
 स्तावकान् तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान् ।
 मेघनिर्ह्रादया वाचा प्रहसन् इदमब्रवीत् ॥ २१ ॥
 पृथुरुवाच -
भोः सूत हे मागध सौम्य वन्दिन्
     लोकेऽधुनास्पष्टगुणस्य मे स्यात् ।
 किमाश्रयो मे स्तव एष योज्यतां
     मा मय्यभूवन् वितथा गिरो वः ॥ २२ ॥
 तस्मात्परोक्षेऽस्मदुपश्रुतान्यलं
     करिष्यथ स्तोत्रमपीच्यवाचः ।
 सत्युत्तमश्लोकगुणानुवादे
     जुगुप्सितं न स्तवयन्ति सभ्याः ॥ २३ ॥
 महद्‍गुणानात्मनि कर्तुमीशः
     कः स्तावकैः स्तावयतेऽसतोऽपि ।
 तेऽस्याभविष्यन् इति विप्रलब्धो
     जनावहासं कुमतिर्न वेद ॥ २४ ॥
(अनुष्टुप्)
प्रभवो ह्यात्मनः स्तोत्रं जुगुप्सन्त्यपि विश्रुताः ।
 ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ २५ ॥
 वयं तु अविदिता लोके सूताद्यापि वरीमभिः ।
 कर्मभिः कथमात्मानं गापयिष्याम बालवत् ॥ २६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः ॥ १५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥