श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०९

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०८ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०९
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः १० →



ध्रुवस्य भगवद् दर्शनं भगवत्स्तवनं, वरं लब्ध्वा पुरप्रत्यागमनं राज्यप्राप्तिश्च -

मैत्रेय उवाच -
ते एवमुत्सन्नभया उरुक्रमे
     कृतावनामाः प्रययुस्त्रिविष्टपम् ।
 सहस्रशीर्षापि ततो गरुत्मता
     मधोर्वनं भृत्यदिदृक्षया गतः ॥ १ ॥
 स वै धिया योगविपाकतीव्रया
     हृत्पद्मकोशे स्फुरितं तडित्प्रभम् ।
 तिरोहितं सहसैवोपलक्ष्य
     बहिःस्थितं तदवस्थं ददर्श ॥ २ ॥
 तद्दर्शनेनागतसाध्वसः क्षितौ
     अवन्दताङ्‌गं विनमय्य दण्डवत् ।
 दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः
     चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥
 स तं विवक्षन्तमतद्विदं हरिः
     ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः ।
 कृताञ्जलिं ब्रह्ममयेन कम्बुना
     पस्पर्श बालं कृपया कपोले ॥ ४ ॥
 स वै तदैव प्रतिपादितां गिरं
     दैवीं परिज्ञातपरात्मनिर्णयः ।
 तं भक्तिभावोऽभ्यगृणादसत्वरं
     परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥
 ध्रुव उवाच -
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां
     संजीवयत्यखिलशक्तिधरः स्वधाम्ना ।
 अन्यांश्च हस्तचरणश्रवणत्वगादीन्
     प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
 एकस्त्वमेव भगवन् इदमात्मशक्त्या
     मायाख्ययोरुगुणया महदाद्यशेषम् ।
 सृष्ट्वानुविश्य पुरुषस्तदसद्‍गुणेषु
     नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥
 त्वद्दत्तया वयुनयेदमचष्ट विश्वं
     सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
 तस्यापवर्ग्यशरणं तव पादमूलं
     विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥
 नूनं विमुष्टमतयस्तव मायया ते
     ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।
 अर्चन्ति कल्पकतरुं कुणपोपभोग्यम्
     इच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९ ॥
 या निर्वृतिस्तनुभृतां तव पादपद्म
     ध्यानाद्‍भवज्जनकथाश्रवणेन वा स्यात् ।
 सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
     किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥
 भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्‌गो
     भूयादनन्त महतां अमलाशयानाम् ।
 येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं
     नेष्ये भवद्‍गुणकथामृतपानमत्तः ॥ ११ ॥
 ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं
     ये चान्वदः सुतसुहृद्‍गृहवित्तदाराः ।
 ये त्वब्जनाभ भवदीयपदारविन्द
     सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्‌गाः ॥ १२ ॥
 तिर्यङ्‌नगद्विजसरीसृपदेवदैत्य
     मर्त्यादिभिः परिचितं सदसद्विशेषम् ।
 रूपं स्थविष्ठमज ते महदाद्यनेकं
     नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥
 कल्पान्त एतदखिलं जठरेण गृह्णन्
     शेते पुमान् स्वदृगनन्तसखस्तदङ्‌के ।
 यन्नाभिसिन्धुरुहकाञ्चन लोकपद्म
     गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥
 त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
     कूटस्थ आदिपुरुषो भगवान् त्र्यधीशः ।
 यद्‍बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या
     द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥
 यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति
     विद्यादयो विविधशक्तय आनुपूर्व्यात् ।
 तद्‍ब्रह्म विश्वभवमेकमनन्तमाद्यम्
     आनन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
 सत्याशिषो हि भगवन् तव पादपद्मम्
     आशीस्तथानुभजतः पुरुषार्थमूर्तेः ।
 अप्येवमर्य भगवान्परिपाति दीनान्
     वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
अथाभिष्टुत एवं वै सत्सङ्‌कल्पेन धीमता ।
 भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥
 श्रीभगवानुवाच -
वेदाहं ते व्यवसितं हृदि राजन्यबालक ।
 तत्प्रयच्छामि भद्रं ते दुरापं अपि सुव्रत ॥ १९ ॥
 नान्यैरधिष्ठितं भद्र यद्‍भ्राजिष्णु ध्रुवक्षिति ।
 यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥
 मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् ।
 धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः ।
 चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१ ॥
 प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः ।
 षट्त्रिंशद्‌ वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२ ॥
 त्वद्‍भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः ।
 अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥
 इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः ।
 भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥
 ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् ।
 उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५ ॥
 मैत्रेय उवाच -
इत्यर्चितः स भगवान् अतिदिश्यात्मनः पदम् ।
 बालस्य पश्यतो धाम स्वं अगाद् गरुडध्वजः ॥ २६ ॥
 सोऽपि सङ्‌कल्पजं विष्णोः पादसेवोपसादितम् ।
 प्राप्य सङ्‌कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥
 विदुर उवाच -
सुदुर्लभं यत्परमं पदं हरेः
     मायाविनस्तत् चरणार्चनार्जितम् ।
 लब्ध्वाप्यसिद्धार्थमिवैकजन्मना
     कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥
 मैत्रेय उवाच -
(अनुष्टुप्)
मातुः सपत्‍न्या वाग्बाणैः हृदि विद्धस्तु तान् स्मरन् ।
 नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥ २९ ॥
 ध्रुव उवाच -
समाधिना नैकभवेन यत्पदं
     विदुः सनन्दादय ऊर्ध्वरेतसः ।
 मासैरहं षड्‌भिरमुष्य पादयोः
     छायामुपेत्यापगतः पृथङ्‌मतिः ॥ ३० ॥
(अनुष्टुप्)
अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत ।
 भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१ ॥
 मतिर्विदूषिता देवैः पतद्‌भिः असहिष्णुभिः ।
 यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२ ॥
 दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् ।
 तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥
 मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि ।
 प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् ।
 भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४ ॥
 स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत ।
 ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५ ॥
 मैत्रेय उवाच -
न वै मुकुन्दस्य पदारविन्दयो
     रजोजुषस्तात भवादृशा जनाः ।
 वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो
     यदृच्छया लब्धमनःसमृद्धयः ॥ ३६ ॥
(अनुष्टुप्)
आकर्ण्यात्मजमायान्तं सम्परेत्य यथाऽऽगतम् ।
 राजा न श्रद्दधे भद्रं अभद्रस्य कुतो मम ॥ ३७ ॥
 श्रद्धाय वाक्यं देवर्षेः हर्षवेगेन धर्षितः ।
 वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥
 सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् ।
 ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९ ॥
 शङ्‌खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः ।
 निश्चक्राम पुरात् तूर्णं आत्मजाभीक्षणोत्सुकः ॥ ४० ॥
 सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते ।
 आरुह्य शिबिकां सार्धं उत्तमेनाभिजग्मतुः ॥ ४१ ॥
 तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् ।
 अवरुह्य नृपस्तूर्णं आसाद्य प्रेमविह्वलः ॥ ४२ ॥
 परिरेभेऽङ्‌गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् ।
 विष्वक्सेनाङ्‌घ्रिसंस्पर्श हताशेषाघबन्धनम् ॥ ४३ ॥
 अथाजिघ्रन् मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः ।
 स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४ ॥
 अभिवन्द्य पितुः पादौ आशीर्भिश्चाभिमन्त्रितः ।
 ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५ ॥
 सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् ।
 परिष्वज्याह जीवेति बाष्पगद्‍गदया गिरा ॥ ४६ ॥
 यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः ।
 तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥
 उत्तमश्च ध्रुवश्चोभौ अन्योन्यं प्रेमविह्वलौ ।
 अङ्‌गसङ्‌गाद् उत्पुलकौ अस्रौघं मुहुरूहतुः ॥ ४८ ॥
 सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् ।
 उपगुह्य जहावाधिं तदङ्‌गस्पर्शनिर्वृता ॥ ४९ ॥
 पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः ।
 तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५० ॥
 तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा ।
 प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१ ॥
 अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा ।
 यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२ ॥
 लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः ।
 आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥
 तत्र तत्रोपसङ्‌कॢप्तैः लसन् मकरतोरणैः ।
 सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४ ॥
 चूतपल्लववासःस्रङ्‌ मुक्तादामविलम्बिभिः ।
 उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः ॥ ५५ ॥
 प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः ।
 सर्वतोऽलङ्‌कृतं श्रीमद् विमानशिखरद्युभिः ॥ ५६ ॥
 मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् ।
 लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥
 ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः ।
 सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ॥ ५८ ॥
 उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः ।
 शृण्वन् तद्वल्गुगीतानि प्राविशद्‍भवनं पितुः ॥ ५९ ॥
 महामणिव्रातमये स तस्मिन् भवनोत्तमे ।
 लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ ६० ॥
 पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः ।
 आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१ ॥
 यत्र स्फटिककुड्येषु महामारकतेषु च ।
 मणिप्रदीपा आभान्ति ललनारत्‍नसंयुताः ॥ ६२ ॥
 उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः ।
 कूजद्विहङ्‌गमिथुनैः गायन्मत्तमधुव्रतैः ॥ ६३ ॥
 वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः ।
 हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः ॥ ६४ ॥
 उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् ।
 श्रुत्वा दृष्ट्वाद्‍भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥
 वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् ।
 अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६ ॥
 आत्मानं च प्रवयसं आकलय्य विशाम्पतिः ।
 वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम् ॥ ६७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे ध्रुवराज्याभिषेक वर्णनं नाम नवमोऽध्यायः ॥ ९ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥