श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०६

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०५ श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०६
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०४/अध्यायः ०७ →



ब्रह्मसहितानां देवानां कैलासे गमनं रुद्रस्य स्तवनं च -

मैत्रेय उवाच -
(अनुष्टुप्)
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः ।
 शूलपट्टिशनिस्त्रिंश गदापरिघमुद्‍गरैः ॥ १ ॥
 सञ्छिन्नभिन्नसर्वाङ्‌गाः सर्त्विक्सभ्या भयाकुलाः ।
 स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥
 उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः ।
 नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
 तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि ।
 क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥
 अथापि यूयं कृतकिल्बिषा भवं
     ये बर्हिषो भागभाजं परादुः ।
 प्रसादयध्वं परिशुद्धचेतसा
     क्षिप्रप्रसादं प्रगृहीताङ्‌घ्रिपद्मम् ॥ ५ ॥
 आशासाना जीवितमध्वरस्य
     लोकः सपालः कुपिते न यस्मिन् ।
 तमाशु देवं प्रियया विहीनं
     क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥
 नाहं न यज्ञो न च यूयमन्ये
     ये देहभाजो मुनयश्च तत्त्वम् ।
 विदुः प्रमाणं बलवीर्ययोर्वा
     यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥
 स इत्थमादिश्य सुरानजस्तैः
     समन्वितः पितृभिः सप्रजेशैः ।
 ययौ स्वधिष्ण्यान्निलयं पुरद्विषः
     कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥
(अनुष्टुप्)
जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः ।
 जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥
 नानामणिमयैः शृङ्‌गैः नानाधातुविचित्रितैः ।
 नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥
 नानामलप्रस्रवणैः नानाकन्दरसानुभिः ।
 रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥
 मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् ।
 प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥
 आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः ।
 व्रजन्तमिव मातङ्‌गैः गृणन्तमिव निर्झरैः ॥ १३ ॥
 मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् ।
 तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥
 चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः ।
 पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥
 स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः ।
 कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥
 पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्‌गुभिः ।
 भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥
 खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्‌गुदैः ।
 द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥
 कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः ।
 नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥
 मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः ।
 गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥
 कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः ।
 कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥
 पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया ।
 विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥
 ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् ।
 वनं सौगन्धिकं चापि यत्र तन्नाम पङ्‌कजम् ॥ २३ ॥
 नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः ।
 तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥
 ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः ।
 क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥
 ययोः तत्स्नानविभ्रष्ट नवकुङ्‌कुमपिञ्जरम् ।
 वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥
 तारहेम महारत्‍न विमानशतसङ्‌कुलाम् ।
 जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्‍घनम् ॥ २७ ॥
 हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् ।
 द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥
 रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् ।
 कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥
 वनकुञ्जर सङ्‌घृष्ट हरिचन्दनवायुना ।
 अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥
 वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः ।
 प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥
 स योजनशतोत्सेधः पादोनविटपायतः ।
 पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥
 तस्मिन् महायोगमये मुमुक्षुशरणे सुराः ।
 ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
 सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् ।
 उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥
 विद्यातपोयोगपथं आस्थितं तमधीश्वरम् ।
 चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्‌गलम् ॥ ३५ ॥
 लिङ्‌गं च तापसाभीष्टं भस्मदण्डजटाजिनम् ।
 अङ्‌गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥
 उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् ।
 नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥
 कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि ।
 बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥
 तं ब्रह्मनिर्वाणसमाधिमाश्रितं
     व्युपाश्रितं गिरिशं योगकक्षाम् ।
 सलोकपाला मुनयो मनूनां
     आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
 स तूपलभ्यागतमात्मयोनिं
     सुरासुरेशैरभिवन्दिताङ्‌घ्रिः ।
 उत्थाय चक्रे शिरसाभिवन्दन
     मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥
 तथापरे सिद्धगणा महर्षिभिः
     ये वै समन्तादनु नीललोहितम् ।
 नमस्कृतः प्राह शशाङ्‌कशेखरं
     कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥
 ब्रह्मोवाच -
(अनुष्टुप्)
जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः ।
 शक्तेः शिवस्य च परं यत्तद्‍ब्रह्मा निरन्तरम् ॥ ४२ ॥
 त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः ।
 विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥
 त्वमेव धर्मार्थदुघाभिपत्तये
     दक्षेण सूत्रेण ससर्जिथाध्वरम् ।
 त्वयैव लोकेऽवसिताश्च सेतवो
     यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥
 त्वं कर्मणां मङ्‌गल मङ्‌गलानां
     कर्तुः स्वलोकं तनुषे स्वः परं वा ।
 अमङ्‌गलानां च तमिस्रमुल्बणं
     विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥
 न वै सतां त्वत् चरणार्पितात्मनां
     भूतेषु सर्वेष्वभिपश्यतां तव ।
 भूतानि चात्मन्यपृथग्दिदृक्षतां
     प्रायेण रोषोऽभिभवेद्यथा पशुम् ॥ ४६ ॥
 पृथग्धियः कर्मदृशो दुराशयाः
     परोदयेनार्पितहृद्रुजोऽनिशम् ।
 परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः
     तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥
 यस्मिन्यदा पुष्करनाभमायया
     दुरन्तया स्पृष्टधियः पृथग्दृशः ।
 कुर्वन्ति तत्र ह्यनुकम्पया कृपां
     न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥
 भवांस्तु पुंसः परमस्य मायया
     दुरन्तयास्पृष्टमतिः समस्तदृक् ।
 तया हतात्मस्वनुकर्मचेतः
     स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥
 कुर्वध्वरस्योद्धरणं हतस्य भोः
     त्वयासमाप्तस्य मनो प्रजापतेः ।
 न यत्र भागं तव भागिनो ददुः
     कुयाजिनो येन मखो निनीयते ॥ ५० ॥
(अनुष्टुप्)
जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः ।
 भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥
 देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः ।
 भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥
 एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै ।
 यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥