भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९२

विकिस्रोतः तः

रम्भाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
अस्मिन्नेव दिने पार्थ शृणु ब्रह्मसभातले ।।
देवलेन पुरा गीतं देवर्षिगणसन्निधौ ।। १ ।।
अप्सरोगणगंधर्वैर्देवैः सर्वैः समर्चितम् ।।
संसारासारतां दृष्ट्वा तत्रस्थकदलीद्रुमे ।।
शुक्लपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।। २ ।।
दत्तमर्घ्यं वरस्त्रीभिः फलैर्नानाविधैः शुभैः ।।
विरूढैः सप्तधान्यैश्च दीपालक्तकचन्दनैः ।। ३ ।।
दधिदूर्वाक्षतैर्वस्त्रैर्नैवेद्यैर्घृतपाचितैः ।।
जातीफलैर्लवङ्गैश्च तथैलालवलीफलैः ।। ४ ।।
कदलैः कन्दरभटैर्मोचा सात्र निगद्यते ।।
तस्मिन्नहनि दातव्यं स्त्रीभिः सर्वाभिरप्यलम् ।। ५ ।।
मंत्रे णानेन चैवार्घ्यं शृणुष्व च नराधिप ।।
चित्या त्वं कन्दलदलैः कदले कामदायिनि ।।
शरीरारोग्यलावण्यं देहि देवि नमोऽस्तु ते ।। ६ ।।
इत्थं यः पूजयेद्राजा पुरुषो भक्तिमान्नृप ।।
नारी वानग्निपाकांता चातुर्वर्ण्या युधिष्ठिर ।। ७ ।।
तस्याः कुले न भवति क्वचिन्नारी कुलाटनी ।।
दुर्गता दुर्भगा वंध्या स्वैरिणी पापकारिणी ।। ८ ।।
विलासिनी वा वृषली पुनर्भूः पुनरेतसी ।।
गणिका स्वैरिणी वोढा मूल्यकर्मकरी खला ।। ९ ।।
भर्तृ व्रतात्प्रचलिता न कदाचित्प्रजायते ।।
भवेत्सौभाग्यसौख्याढ्या पुत्रपौत्रैस्तथावृता ।।
आयुष्मती कीर्तिमती रमेद्वर्षशतैर्भुवि ।। 4.92.१० ।।
एकं रंभा व्रतं चीर्णं गायत्र्या स्वर्गसंस्थया ।।
तथा गौर्या च कैलास इन्द्राण्या नंदने वने ।। ११ ।।
श्वेतद्वीपे तथा लक्ष्म्या राज्ञ्या च रविमंडले ।।
अरुन्धत्या दारुवने स्वाहया मेरुपर्वते ।। १२ ।।
सीतादेव्या त्वयोध्यायां वेदवत्या हिमाचले ।।
भानुमत्या नागपुरे व्रतमेतदनुष्ठितम्।। १३ ।।
एतद्व्रतं पार्थिवेन्द्र मासि भाद्रपदे सिते ।।
या करोति न सा दुःखैः कदाचिदपि पीड्यते ।।१४।।
संभिन्नकन्दकदली च मनोज्ञरूपां याः पूजयंति कुसुमाक्षतधूपदीपैः ।।
तासां गृहेषु न भवंति कदाचिदेव नार्यस्त्वनार्यचरिता विधवा विरूपाः ।।१५।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रम्भाव्रतं नाम द्विनवतितमोऽध्यायः ।। ९२ ।।