भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०८३

विकिस्रोतः तः

धरणीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
यदेतत्परमं गुह्यं सर्ववेदेषु पठ्यते ।।
स देवः पुण्डरीकाक्षः स्वयं नारायणो हरिः ।। १ ।।
स यज्ञैर्विविधैरिष्टैर्व्रतैश्च यदुसत्तम ।।
प्राप्यते परमो देवः सनातनः कथञ्चन।।। २।।
बहुवित्तेन भगवन्नृत्विग्भिर्वेदपारगैः ।।
प्राप्यन्ते सुसहायैश्च क्वचित्त्यक्ताः सुदुष्कराः ।। ३ ।।
वित्तेन च विना दानं दातुं कृष्ण न शक्यते ।।
विद्यमानेऽपि न मतिः कुटुंबासक्तचेतसः ।। ४ ।।
तस्य मोक्षः कथं कृष्ण सर्वथा दुर्ल्लभो हरिः ।।
अल्पायासेन लभते येन देवः सनातनः ।।
तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद्भवेत् ।।५।।
।। श्रीकृष्ण उवाच ।। ।।
कथयामि परं गुह्यं रहस्यं देवनिर्मितम् ।।
धरण्या यत्कृतं पूर्वं मज्जन्त्या वसुधातले ।। ६ ।।
पृथिव्याः पार्थिव पुरा संजातः संगमोऽम्बुभिः ।।
तस्मिन्सलिलसंलग्ने मही प्रायाद्रसातलम्।। ७ ।।
सा भूतधात्री धरणी रसातलगता शुभा ।।
आराधयामास विभुं देवं नारायणं परम् ।। ८ ।।
उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ।।
कालेन महता तस्याः प्रसन्नो गरुडध्वजः ।।
उज्जहार स्थितौ चेमां स्थापयामास चाच्युतः ।। ९ ।।
प्राप्ते मार्गशिरे मासे दशम्यां नियतात्मवान् ।।
स्नात्वा देवार्चनं कृत्वा अग्निकार्यं यथाविधि ।। 4.83.१० ।।
शुचिवासाः प्रसन्नात्मा ह्यत्यल्पान्न सुसंस्कृतम् ।।
भुक्त्वा पञ्चपदं कृत्वा पुनः शौचं च पादयोः ।। ११ ।।
कृत्वाष्टांगुलमात्रं तु क्षीरवृक्षसमुद्भवम् ।।
भक्षयेद्दन्तकाष्ठं तु ततश्चाचम्य यत्नतः ।। १२ ।।
स्पृष्ट्वा न्यस्यान्यकर्माणि चिरं ध्यात्वा जनार्दनम् ।।।
शंखचक्रगदापाणिं पीताम्बरसमावृतम् ।। १३ ।।
एवमुच्चारयेद्वाचं तस्मिन्काले महाद्युते ।।
एकादश्यां निराहारः स्थित्वाहमपरेहनि ।।
संभोक्ष्ये पुण्डरीकाक्ष शरणं मे भवाच्युत ।। १४ ।।
एवमुक्त्वा ततो देव देवदेवस्य सन्निधौ ।।
जपेन्नारायणायेति रूपे तत्र विधानतः ।। १५ ।।
ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ।।
इतरां वा तडागं वा गृहे वा नियतात्मवान् ।। १६ ।।
आनीय मृत्तिकां शुद्धां मंत्रेणानेन मानवः ।।
धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।।
तेन सत्त्वेन मां पाहि पापान्मोचय सुव्रते ।। १७ ।। ।। इति मृत्तिकामन्त्रः ।।
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवेः ।।
भवंति भूतानि सतां मृत्तिकामालभेत्पुनः ।। १८ ।। इत्यदित्यादर्शनमन्त्रः ।।
एवं मृदं रवेरग्रे कृत्वाथात्मानमा लभेत् ।।
त्रिःकृत्वाशेषमृदया कुण्डमालिख्य वै जले ।। १९ ।।
ततः स्नात्वा नरः सम्यक्चक्रवर्त्युपचारकः ।।
आचम्यावश्यकं कृत्वा पुनर्देव गृहं व्रजेत् ।। 4.83.२० ।।
तमाराध्य महायोगं देवं नारायणं प्रभुम् ।।
केशवाय नमः पादौ कटिं दामोदराय च ।। २१ ।।
ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।।
कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ।। २२ ।।
त्रैलोक्यविजयायेति बाहु सर्वात्मने शिरः ।।
रथांगधारिणे चक्रं शंकरायेति चांबुजम् ।। २३ ।।
गम्भीरायेति च गदामभयं शांतमूर्तये ।।
एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ।। २४ ।।
पुनस्तस्याग्रतः कुम्भांश्चतुरः स्थापयेद्बुधः ।।
जलपूर्णान्समाल्यांश्च सितचन्दनचर्चितान् ।। २५ ।।
चतुर्भिस्तिलपात्रैश्च स्थगितान्रत्नसंयुतान् ।।
चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः ।। २६ ।।
तेषां मध्ये तु संपीठं स्थापयेद्वस्त्रसंवृतम् ।।
तस्मिन्सौवर्णं रौप्यं वा ताम्रं वा दारवं तथा ।।
पात्रं तोयभृतं कृत्वा तस्य मध्ये ततो न्यसेत् ।। २७ ।।
सौवर्णं मात्स्यरूपेण कृत्वा देवं जनार्दनम् ।।
वेदवेदांगसंयुक्तं श्रुतिस्मृति विभूषितम् ।। २८ ।।
भक्ष्यैर्बहुविधै राजन्फलैः पुष्पैश्च शोभितम् ।।
गन्धैर्धूपैर्मंत्रवरैरर्चयित्वा यथाविधि ।। २९ ।।
रसातलगता वेदा यथा देव त्वयाहृताः ।।
मत्स्यरूपेण तद्वन्मां भवादुद्धर केशव ।। 4.83.३० ।।
एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ।।
यथाविभवसारेण प्रभा तेऽपि पुनःपुनः ।।
चतुर्णां ब्राह्मणानां तु चतुरो दापयेद्धटान् ।। ३१ ।।
पूर्वं तु बह्वृचे दयाच्छंदोगे दक्षिणं तथा ।।
यजुःशाखान्विते दद्यात्पश्चिमं घटमुत्तमम् ।। ३२ ।।
उत्तरं कामतो दद्याद्देश एव विधिक्रमात् ।।
ऋग्वेदः प्रीयतां पूर्वं सामवेदश्च दक्षिणः ।। ३३ ।।
यजुषः पश्चिमो नाम्ना आथर्वायोत्तरं तथा ।।
पूर्णपात्रैस्तु सतिलैः स्थगितान्कारयेद्धटान् ।। ३४ ।।
ततस्तं जलपात्रस्थं ब्राह्मणाय कुटुंबिने ।।
दद्यादेवं महाभाग ततः पश्चात्तु भोजयेत् ।। ३५ ।।
ब्राह्मणान्पायसान्नेन ततः पश्चात्स्वयं गृही ।।
भुञ्जीत भृत्यसहितो वाग्यतः संयतेन्द्रियः ।। ३६ ।।
अनेन विधिना यस्तु द्वादशीं क्षपयेन्नरः ।।
तस्य पुण्यफलं राजञ्छृणु सत्यवतां वर ।। ३७ ।।
यदि वक्त्रसहस्राणि भवंति हि युगेयुगे ।।
आयुश्च ब्रह्मणस्तुल्यं भवेद्यदि महामते ।।
तदस्य फलसंख्यानं कर्तुं शक्यं न धारयेत् ।। ३८ ।।
यः कृष्णद्वादशीमेतामनेन विधिना नृप ।।
करोति ब्रह्मलोकं स समाप्नोति न संशयः ।। ३९ ।।
ब्रह्महत्यादिपापानि जन्मांतरकृतान्यपि ।।
अकामतः कामतो वा प्रणश्यंति न संशयः ।। 4.83.४० ।।
तथैव पौषमासेन अमृतं मथितं सुरैः ।।
तच्च कूर्मोभवद्देवः स्वयमेव जनार्दनः ।। ४१ ।।
तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः ।।
पौषमासं समासाद्य द्वादशीं शुक्लसंयुताम् ।। ४२ ।।
तस्यां प्राग्वत्संकल्पः प्रातःस्नानादिकाः क्रियाः ।।
निर्वर्त्याराधयेद्रात्र्यामेकादश्यां जनार्दनम् ।।
प्रीयमंत्रैर्नृपश्रेष्ठ देवदेवं जगद्गुरुम् ।। ४३ ।।
कूर्माय पादौ प्रथमं सुपूज्य नाराणायेति कटिं हरेस्तु ।।
सङ्कर्षणायेत्युदरं विशोधेत्पुरोभवायेति च कंठपीठम् ।। ४४ ।।
सुबाहवेत्येव भुजौ शिरश्च सर्वात्मने पांडव पूजनीयौ ।।
स्वनाममंत्रेण च शंखचक्रे गदां नमस्कारपरेण चैव ।। ४५ ।।
एभिर्मन्त्रैः पुष्पसुगन्धधूपैर्नैवे द्यदीपैर्विविधैः फलैश्च ।।
अभ्यर्च्य देवं कलशं तदग्रे संस्थापयेन्माल्यविलेपनाद्यम् ।। ४६ ।।
तं रत्नगर्भं सुसुगंधतोयं कृत्वा ततो हेममयं स्वश क्त्या ।।
समंदरं कूर्मतनुं सुरेशं संस्थापयेच्चात्र शुभे च पात्रे ।।४७।।
घृतैश्च पूर्णे कलशाऽग्रसंस्थं संपूजयेज्जागरनृत्यगीतैः।।
संपूज्य विप्रान्घृतपायसेन निवेद्य पूर्वं द्विजपुङ्गवाय ।।
निर्वर्त्य सर्वं विधिवत्ततश्च भुञ्जीत संतुष्टमनाः सभृत्यः ।। ४८ ।।
एवं कृते कल्पयुगांतराणि स्वर्गे वसेत्सर्वसमृद्धकामः ।।४९।।
संसारचक्रं स विहाय शीघ्रमाप्नोति लोके तु हरेः पुराणे ।।
प्रयांति पापानि विनाशमाशु श्रिया युतो जायति सत्यधर्म ।।4.83.५०।।
अनेकजन्मार्जितसंयुतानि नश्यंति पापानि नरस्य भक्त्या ।।
प्रागुक्तरूपं च फलं लभेत नारायणं वस्तुमुपैति सद्यः ।। ५१ ।।
एवं माघे सिते पक्षे द्वादशीं धरणीधर ।।
वराहस्य शृणुष्वान्यां राजन्परमधार्मिक ।। ५२ ।।
प्रागुक्तेन विधानेन स्नानं संकल्पमेव च ।।
कृत्वा देवं समभ्यर्च्य एकादश्यां समाहितः ।। ५३ ।।
धूपनैवेद्यगंधैस्तु अर्चयित्वा पुनर्नरः ।।
पश्चात्तस्याग्रतः कुंभं जलपूर्णं तु विन्यसेत् ।। ५४ ।।
वराहायेति पादौ तु माधवायेति वै कटिम् ।।
क्षेत्रज्ञायेति जठरं विश्वरूपेत्युरो हरेः ।।५५।।
पूर्वत्रायेति कंठं तु प्रजानां पतये शिरः ।।
प्रद्युम्नायेति च भुजौ दिव्यास्त्रा य सुदर्शनम् ।।५६।।
अमृतोद्भवाय शंखं तु गदिने च गदां तथा ।।
एवमभ्यर्च्य मेधावी तस्मिन्कुंभेऽपि विन्यसेत् ।।५७।।
सौवर्णं रूप्यं ताम्रं वा पात्रं विभवशक्तितः ।।
सर्वबीजैस्तु संपूर्णं स्थापयित्वा विचक्षणः ।। ५८ ।।
तत्र शक्त्या च सौवर्णं वाराहं कारयेत्ततः ।।
दंष्ट्राग्रेणोद्धरन्पृथ्वीं सपर्वतवनद्रुमाम् ।। ५९ ।।
माधवं मधुहंतारं वाराहं रूपमास्थितम् ।।
सर्वबीजभृतैः पात्रै रत्नगर्भघटोपरि ।। 4.83.६० ।।
स्थापयेत्परमं देवं जातरूपमयं हरिम् ।।
सितवस्त्रयुगच्छन्नं ताम्राभावे तु वैणवे ।। ६१ ।।
स्थाप्यार्चयेद्गन्धपुष्पैर्नैवेद्यैर्विविधैः फलैः ।।
पुष्पमंडपिकां कृत्वा जागरं तत्र कारयेत् ।। ६२ ।।
प्रादुर्भावं हरेर्दिव्यं वाचयेद्गापयेद्बुधः ।।
एवं सनियमस्यास्य प्रभाते उदिते रवौ ।। ६३ ।।
वेदवेदाङ्गविदुषे साधुवृत्ताय धीमते ।।
विष्णुभक्ताय राजेन्द्र विशेषेण प्रदापयेत् ।। ६४ ।।
एवं सकुंभं दत्त्वा च हरिं वाराहरूपिणम् ।।
ब्राह्मणाय भवेद्यद्वत्फलं तन्मे निशामय ।। ६५ ।।
इह जन्मनि सौभाग्यं श्रीकान्ती पुष्टिमेव च ।।
प्राप्नोति पुरुषो राजन्यद्यदिच्छति किंचन ।। ६६ ।।
एकाऽपि विधिनोपास्ता ददात्यमृतमुत्तमम् ।।
किंपुनर्वर्षमेकं च करोति कुरुनंदन ।। ६७ ।।
एषा च फाल्गुने मासि शुक्लपक्षे तु द्वादशी ।।
उपोष्या पूर्वविधिना हरिमाराधयेत्सुधीः ।। ६८ ।।
नरसिंहाय पादौ तु गोविंदायोदरं तथा ।।
कटिं विश्वसृजे पूज्य अनिरुद्धेत्युरो हरेः ।। ६९ ।।
कंठं तु शितिकंठाय वैनतेयाय वै शिरः .।।
असुरध्वंसनायेति वक्त्रं तोयात्मने नमः ।। 4.83.७० ।।
शंखमित्येव संपूज्य गंधपुष्पैः फलैस्तथा ।।
तदग्रे तु घटं स्थाप्य सितवस्त्रयुगान्वितम् ।। ७१ ।।
तस्योपरि नृसिंहं तु सौवर्णं ताम्रभाजने ।।
हैमे च शक्तितः कृत्वा दारुवंशमयेऽपि वा ।। ७२ ।।
रत्नगर्भमये स्थाप्य भक्त्या संपूज्य मानवः ।।
द्वादश्यां वेदविदुषे ब्राह्मणाय निवेदयेत् ।। ७३ ।।
एषा वंद्या पापहरा द्वादशी भवते मया ।।
कथिता च प्रयत्नेन श्रुता च भवतेप्सिता ।। ७४ ।।
एवमेनां नरव्याघ्र चैत्रे संकल्प्य द्वादशीम् ।।
उपोष्याराधयेत्पश्चाद्देवदेवं जनार्दनम् ।। ७५ ।।
कुण्डिकां स्थापयेत्पार्श्वे छत्रिकां पादुके तथा ।।
अमलं वामनं स्थाप्य बृसीं कांसपरिच्छदाम् ।। ७६ ।।
फलैः पुष्पैः सुगन्धैश्च प्रभाते सद्द्विजातये ।।
दापयेत्प्रीयतां विष्णुर्ह्रस्वरूपीत्युदीरयेत् ।। ।। ७७ ।।
मासनाम्नात्र संयुक्तं प्रादुर्भावं विधानतः ।।
प्रीयतामिति सर्वत्र विधिरेव प्रकीर्तितः ।। ७८ ।।
अपुत्रो लभते पुत्रमधनो धनमाप्नुयात् ।।
भ्रष्टराज्यो लभेद्राज्यं मृतो विष्णुपुरं व्रजेत् ।। ७९ ।।
क्रीडित्वा सुचिरं कालमिह मर्त्यमुपागतः ।।
चक्रवर्ती भवेद्धीमान्ययातिरिति नाहुषः।।4.83.८०।।
वैशाखेऽप्येवमेवं तु संकल्प्य विधिवन्नरः ।।
तद्वत्स्नानं मृदा तद्वत्ततो देवालयं व्रजेत् ।। ८१ ।।
तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः ।।
जामदग्न्याय पादौ तु उदरं सर्वधारिणे ।। ८२ ।।
मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे ।।
क्षत्रांतकाय च भुजौ मणिकण्ठाय कण्ठकम् ।। ८३ ।।
पूजयेन्नियतो भूत्वा सुरूपायेति वै मुखम् ।।
स्वनाम्ना शंखचक्रे च शिरो ब्रह्मांडधारिणे ।। ८४ ।।
एवमभ्यर्च्य मेधावी प्राग्वंशस्याग्रतो घटम् ।।
विन्यस्येत्पुष्पवस्त्राढ्यं सितचन्दनचर्चितम् ।। ८५ ।।
वैणवेऽभिनवे पात्रे स्थापयेन्मधुसूदनम् ।।
जामदग्न्येन रूपेण कृत्वा सौवर्णमग्रतः ।। ८६ ।।
दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ।।
सर्वगन्धैस्तु संपूज्य पुष्पैर्नानाविधैः शुभैः ।।८७।।
ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः ।।
प्रभाते विमले सूर्ये ब्राह्मणाय निवेदयेत् ।। ८८ ।।
एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ।।
काश्यपे ब्रह्मणो लोके चोषित्वाप्सरसां गणैः ।।
स्थित्वा भौते च सृष्टौ च चक्रवर्ती भवेद्ध्रुवम् ।। ८९ ।।
ज्येष्ठे मासेऽप्येवमेव संकल्प्य विधिवन्नरः ।।
अर्चयेत्परमं देवं पुष्पैर्नानाविधैः शुभैः ।।4.83.९०।।
नमो दामोदरायेति पादौ पूर्वं समर्चयेत् ।।
त्रिविक्रमायेति कटिं धृतविश्वाय चोदरम् ।।९१।।
उरः संवर्तकायेति कण्ठं संवत्सराय च ।।
सर्वासुधारिणे बाहुं स्वनाम्नाब्जरथांगके ।। ९२ ।।
सहस्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः ।।
एवमभ्यर्च्य विधिवत्प्रागुक्तविधिवन्न्यसेत् ।। ९३ ।।
 प्राग्वद्वस्त्रसुगन्धैश्च सौवर्णौ रामलक्ष्मणौ ।।
अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ ।।
दातव्यौ मनसा काममीहता पुरुषेण तु ।। ९४ ।।
अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन तु ।।
पुत्रकामेन यजता वशिष्ठः परमार्चितः ।। ९५ ।।
इदमेव विधानं तु कथयामास वै द्विजः ।।
सरहस्यं विदित्वात्र स राजा कृतवानि दम् ।। ९६ ।।
तस्य पुत्रः स्वयं जज्ञे रामो नाम महाबलः ।।
चतुर्द्धा सोऽव्ययो विष्णुः परितोषादजायत ।।
एतदेवं मयाख्यातं परलोके सुखप्र दम् ।। ९७ ।।
।। श्रीकृष्ण उवाच ।। ।।
आषाढेऽप्येवमेव तु संकल्प्य विधिना नरः ।।
अर्चयेत्परमं देवं गंधपुष्पैः समाहितः ।। ९८ ।।
वासुदेवाय पादौ तु कटिं संकर्षणाय च ।।
प्रद्युम्नायेति जठरमनिरुद्धाय वै नमः ।। ९९ ।।
चक्रपाणिं भुजौ कंठं मुखं भूपतये तथा ।।
स्वनाम्ना शंखचक्रे तु पुरुषायेति वै शिरः ।। 4.83.१०० ।।
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।।
विन्यस्य वस्त्रसंयुक्तं तस्योपरि ततो न्यसेत् ।।
कांचनं वासुदेवेति चक्रबाहुं सनातनम् ।। १०१ ।।
तमभ्यर्च्य विधानेन गंधपुष्पादिभिः क्रमात् ।।
प्राग्वत्तद्ब्राह्मणे दद्याद्वेदवादिनि सुव्रते ।। १०२ ।।
एषा ह्युपोषिता राजन्विद्यां विप्रे प्रयच्छति ।।
राज्यं च भ्रष्टराज्यानामपुत्राणां सुतान्बहून् ।।१ ०३।।
मृतो विष्णुपुरे रम्ये क्रीडते कालमक्षयम्।।१ ०४।।
मन्वंतराणि षट्त्रिंशत्ततः कालात्यये पुनः ।।
इह लोके भवेद्राजा सप्तजन्मनि मानवः ।।
दाता यशःक्षमायुक्तस्ततो निर्वाणमाप्नुयात् ।। १०५ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
एवमेवं श्रावणे तु मासि संकल्प्य द्वादशीम् ।।
अर्चयेत्परमं देवं गंधपुष्पनिवेदनैः ।। १०६ ।।
बुधाय पादौ संपूज्य श्रीधरायेति वै कटिम् ।।
पद्मोद्भवाय जठरमुरः संवत्सराय च ।। १०७ ।।
सुग्रीवायेति वै कण्ठं भुजौ वै चित्रबाहवे ।।
प्राग्वदस्त्राणि संपूज्य ब्राह्म णाय निवेदयेत् ।। १०८ ।।
अनेन विधिना सर्वां द्वादशीं समुपोषितः ।।
शुदौदनेन तस्याभूत्स्वयं पुत्रो जनार्दनः ।। १०९ ।।
महतीं च श्रियं प्राप्य पुत्रपौत्रसमन्वितः ।।
भुक्त्वा राज्यश्रियं सोथ गतः परमिकां गतिम् ।। 4.83.११० ।।
एष ते विधिरुद्दिष्टः श्रावणे मासि सत्तम।।
एकैकोपोषिताप्यस्तु राज्यमेकैव यच्छति ।।
किं पुनर्द्वादशैवात्र दद्युरैन्द्रं महत्पदम् ।। १११ ।।
तद्वद्भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।।
संकल्प्य विधिना देवमर्चयेत्परमेश्वरम् ।। ११२ ।।
नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।।
म्लेच्छप्रध्वंसनायेति जगन्मूर्ते तथोदरम् ।। ११३ ।।
शितिकण्ठाय कण्ठं तु खड्गपाणीति वै भुजौ ।।
शंखचक्रे स्वनाम्नात्र विश्वमूर्ते तथासितः ।। ११४ ।।
एवमभ्यर्च्य मेधावी प्राग्वत्तस्याग्रतो घटम् ।।
विन्यस्य कल्किनं देवं सौवर्णं तत्र कारयेत् ।। ११५ ।।
सितवस्त्रयुगच्छन्नं गंधपुष्पोपशोभितम् ।।
कृत्वा प्रभाते विप्राय प्रदेयः शास्त्रवित्तमे ।। ।। ११६ ।।
एवं कृते भवेद्यत्तु तन्निबोध नृपोत्तम ।।
दशावतारदानेन पूजने चैव तत्फलम् ।। ११७ ।।
पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः ।।
स्ववंशभरणायाथ कूर्मरूपी तु पूज्यते ।। ११८ ।।
भवोदधिनिमग्नैस्तु वाराहः पूज्यते हरिः ।।
नृसिंहनवरूपेण तद्वत्पापभयान्नरः ।। ११९ ।।
वामनं मोहनाशाय वित्तार्थे जमदग्निजम् ।।
क्रूरशत्रुविनाशाय यजेद्दाशरथिं बुधः ।। 4.83.१२० ।।
बलकृष्णौ यजेद्धीमान्पुत्रकामो न संशयः ।।
रूपकामो यजेद्बुद्धं कल्किनं शत्रुघातने ।।
सर्वां दत्त्वा विधानेन पूजां प्राप्नोति वांछितम् ।। १२१ ।।
।। श्रीकृष्ण उवाच ।। ।।
तद्वदाश्वयुजे मासि शुक्लपक्षे तु द्वादशीम् ।।
संकल्प्याभ्यर्चयेद्देवं पद्मनाभं सनातनम् ।। १२२ ।।
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये ।।
उदरं सर्वदेवाय पुष्कराक्षाय वा उरः ।।
अव्ययाय तथा शीर्षं प्राग्वदस्त्राणि पूजयेत् ।। १२३ ।।
ततस्तस्याग्रतः कुंभं माल्यवस्त्रसमन्वितम् ।।
यथाशक्त्या काञ्चनेन पद्मनाभेति भूषितम् ।। १२४ ।।
रात्रौ तु जागरं कृत्वा प्रभाते विमले ततः ।।
ब्राह्मणे तत्प्रदातव्यं संसारभयभीरुणा ।। १२५ ।।
एवं कृते तु यत्पुण्यं तद्वक्तुं शक्यते कथम् ।।
ब्रह्महत्यादिपापानि किं तु पंचैव भारत ।।
नश्यंति कृतपुण्यस्य विष्णोर्नामानुकीर्तनात् ।। १२६ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु राजन्महाबाहो कार्तिके मासि द्वादशीम् ।।
उपोष्य विधिना येन यथास्याः प्राप्यते फलम्।। १२७ ।।
प्राग्विधानेन संकल्प्य वासुदेवं प्रपूजयेत् ।।
अनुलोमेन देवेशं पूजयित्वा विचक्षणः ।।
नमो दामोदरायेति सर्वाङ्गं पूजयेद्धरिम् ।। १२८ ।।
एवं संपूज्य विधिना तस्याश्च चतुरो घटान् ।।
स्थापयेद्रत्नगर्भाश्च सितचन्दनचर्चितान् ।। १२९ ।।
स्रग्दामालंबितग्रीवान्सितवस्त्रैश्च गुण्ठितान् ।।
स्थगितांस्ताम्रपात्रे तु तिलपूर्णैः सकांचनैः ।। 4.83.१३० ।।
चत्वारः सागरास्ते च कथिता राजसत्तम ।।
तन्मध्ये प्राग्विधानेन सौवर्णं स्थापयेद्धरिम्।।१३१।।
योगेश्वरमंगनिधिं विरक्तं पीतवाससम् ।।
तद्वद्देयं च संपूज्य जागरं तत्र कारयेत् ।। १३२ ।।
कृत्वा तु वैष्णवं योगं यजेद्योगेश्वरं हरिम् ।।
षोडशे वै रथांगेषु रजोभिर्बहुभिः कृते ।। १३३ ।।
एवं कृत्वा प्रभाते तु ब्राह्मणान्पञ्च भोजयेत् ।।
चत्वारः कलशा देयाश्चतुर्णां पञ्चमस्य हि ।। १३४ ।।
योगेश्वरं च सौवर्णं दापयेत्प्रयतः शुचिः ।।
ब्राह्मणाय समं दत्तं द्विगुणं वेदवादिने ।।१३५।।
वेदवेदांगविदुषे सहस्रगुणितं भवेत् ।।
पंचमस्य रहस्यं तु ससमं चोपपादयेत् ।।१३६।।
विधानं तस्य पंचैव दत्त्वा कोटिगुणोत्तरम् ।।
इतिहासपुराणज्ञे दत्तं चैवाक्षयं भवेत् ।। १३७ ।।
पञ्चदत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च ।।
विप्राणां भोजनं दयाद्यथाशक्त्या सदक्षिणम् ।।
दीनानाथादिकान्सर्वान्पूजयेच्छक्तितो नृप ।।१३८।।
धरणीव्रतमेतत्तु पुरा कृत्वा प्रजापतिः ।।
प्रजां लेभे ततो मुक्तिर्ब्रह्मणा विष्णवे शुभे ।। १३९ ।।
युवनाश्वो हि राजर्षिरनेन विधिना पुरा ।।
मान्धातारं सुतं लेभे परं ब्रह्म च शाश्वतम् ।। 4.83.१४० ।।
तथा हैहयदायादः कृतवीर्यो नराधिपः ।।
चक्रवर्तिसुतं लेभे सहस्रार्जुनमूर्जितम् ।।१४१।।
शकुंतलाप्येवमेव व्रतं चीर्त्वा नरोत्तमम् ।।
लेभे शाकुन्तलं पुत्रं दुष्यंतश्चक्रवर्तिनम् ।। १४२ ।।
तथा पुराणराजानो वेदोक्ताश्चक्रवर्तिनः ।।
अनेन विधिना प्राप्ताश्चक्रवर्तित्वमुत्तमम् ।। १४३ ।।
धरण्या अपि पाताले मग्नयाचरितं पुरा ।।
व्रतमेतत्ततो नाम्रा धरणीव्रतमुच्यते ।। १४४ ।।
समाप्तेऽस्मिंस्तदा देवी हरिणा क्रोडरूपिणा ।।
उद्धृता दशनाग्रेण स्थापिता नौरिवांभसि ।। १४५ ।।
धरणीव्रतमेतत्ते कथितं पांडुनन्दन ।।
य इदं शृणुयाद्भक्त्या यश्च कुर्यान्नरोत्तम ।।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाव्रजेत् ।। १४६ ।।
चीर्णं रसातलतले गतया धरण्या तेन प्रसिद्धिमगमद्धरणीव्रतेति ।।
सद्यः समाचरति धर्मरतिर्द्धरित्र्यामुद्धृत्य सप्त पुरुषान्स परं प्रयाति ।। १४७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धरणीव्रतं नाम त्र्यशीतितमोऽध्यायः ।। ८३ ।।