पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
नृसिहप्रसादे

उन्मस्सर्ज पितृन्दृष्टा ततस्तामपि स प्रभुः ।'


यु

मृतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ।
जज्ञिरे ऋतवस्तस्मादृतुभ्यश्वार्त्तवास्तथा ।
श्रार्तवा द्यनुमासाव्याः पितरो ह्यनुमृनवः ।
ऋतुः पितामहा मासा आर्तवाश्-वास्य सूनवः ।
प्रपितामहास्तु वै देवाः पश्चाद्वा ब्रह्मणः सुताः? ।। इति ।


अत्र सवत्सराभिमानिन्यो देवताः पितरः, न कालमात्रम् ।
स्थानाभिमानिन इत्यन्ये ।
कालिकापुराणे

अव्यक्तजन्मतः पुत्रा ये मरीच्यादयः स्मृताः ।
तेषा पितृगणा मुख्या जातास्तेभ्यश्च देवताः ।।
देवेभ्यश्च जगत्सर्वं त्रैलोक्यं सचराचरम् ।
विधितत्वं परं वत्स ऋषीणां पितरः मुताः” । ।


तत्र या ब्रह्मशरीरात् पितृणा साक्षादुत्पत्तिः पुराणेषु दृश्यते
सा मरीच्यादीना पितृत्वमपेक्ष्य, या तु ब्रह्मशरीराव्यवधानेन सा
मरीच्यादिपुत्राणा पितृत्वमपेक्ष्येति विवेक्तव्यम् अतो न विरोधः ।
ब्रह्मर्षवर्तब्रह्माण्डपुराणयो

“तेषा सप्त समाख्याता गणास्त्रैलोक्यपूजिताः ।
श्रमूर्तयस्त्रयस्त्वेषां चत्वारश्व समूर्तयः ।
उपरिष्टाच ये तेषा वर्तन्ते ते अमूर्तयः ।
तेषामधस्ताद्वर्तन्ते चत्वारः सूक्ष्ममूत्तयः ।।