पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०
नृसिहप्रसादे

श्रयन्नान् प्राप्नुयाज्जन्तुः सर्वथैव न संशयः ।।
यानि रत्रानि मेदिन्या वाहनानि त्रियस्तथा ।
निप्र प्राप्तोनि नत्सर्वं पुरुषः श्राद्धकृत्तथा ।।
वियार्थी प्राप्नुयाद्विद्या पुत्रार्थी पुत्रमाप्नुयात् ।
राजा तु लभन्न राज्यमधनश्चोत्तमं धनम् ।
त्रीणायुर्लभते चायुः पितृभक्त्या सदा नरः) ।। इति ।


“नहि योगगतिः सूक्ष्मा न पितृणां परागतिः।
तपसापि न दृश्याऽसा कि पुनर्मासचनुषा ।
चत्वारः पितरो मूर्ता मूर्तिहीनास्रयस्तथा
तेषां श्राद्धानि मत्कृत्य देवाः कुर्वन्ति यत्रतः ।।
भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तदूतमानस
विश्वे च वस्मवथैव पृष्ठिनः पृङ्गिणस्तथा ॥
कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत ।
प्रजाता वातरसना दिवाकृत्यास्तथैव च ।।
मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ।
अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव च ।
यक्षा नागाः सुपणांश्च किन्नरा राक्षसैः सह ।
पितुस्तेऽपूजयन् सर्वे नित्यमेव फलार्थिनः । ।
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ।
सर्वान् कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।।
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा ।