देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः १७

विकिस्रोतः तः

हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनम्

जनमेजय उवाच
कथं ताश्च स्त्रियः सर्वा भृगूणां दुःखसागरात् ।
मुक्ता वंशः पुनस्तेषां ब्राह्मणानां स्थिरोऽभवत् ॥ १ ॥
हैहयैः किं कृतं कार्यं हत्वा तान्ब्राह्मणानपि ।
क्षत्रियैर्लोभसंयुक्तैः पापाचारैर्वदस्व तत् ॥ २ ॥
न तृप्तिरस्ति मे ब्रह्मन् पिबतस्ते कथामृतम् ।
पावनं सुखदं नॄणां परलोके फलप्रदम् ॥ ३ ॥
व्यास उवाच
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ।
यथा स्त्रियस्तु ता मुक्ता दुःखात्तस्माद्दुरत्ययात् ॥ ४ ॥
भृगुपत्‍न्यो यदा राजन् हिमवन्तं गिरिं गताः ।
भयत्रस्ता विभग्नाशा हैहयैः पीडिता भृशम् ॥ ५ ॥
गौरीं तत्र तु संस्थाप्य मृण्मयीं सरितस्तटे ।
उपोषणपराश्चक्रुर्निश्चयं मरणं प्रति ॥ ६ ॥
स्वप्ने गत्वा तदा देवी प्राह ताः प्रमदोत्तमाः ।
युष्मासु मध्ये कस्याश्चिद्‌भविता चोरुजः पुमान् ॥ ७ ॥
मदंशशक्तिसम्भिन्नः स वः कार्यं विधास्यति ।
इत्यादिश्य पराम्बा सा पश्चादन्तर्हिताभवत् ॥ ८ ॥
जागृतास्तु ततः सर्वा मुदमापुर्वराङ्गनाः ।
काचित्तासां भयोद्विग्ना कामिनी चतुरा भृशम् ॥ ९ ॥
दधार चोरुणैकेन गर्भं सा कुलवृद्धये ।
पलायनपरा दृष्टा क्षत्रियैर्ब्राह्मणी यदा ॥ १० ॥
विह्वला तेजसा युक्ता तदा ते दुद्रुवुर्भृशम् ।
गृह्यतां वध्यतां नारी सगर्भा याति सत्वरा ॥ ११ ॥
इति ब्रुवन्तः सम्प्राप्ताः कामिनीं खड्गपाणयः ।
सा भयार्ता तु तान्दृष्ट्वा रुरोद समुपागतान् ॥ १२ ॥
गर्भस्य रक्षणार्थं सा चुक्रोशातिभयातुरा ।
रुदतीं मातरं श्रुत्वा दीनां प्राणविवर्जिताम् ॥ १३ ॥
निराधारां क्रन्दमानां क्षत्रियैर्भृशतापिताम् ।
गृहीतामिव सिंहेन सगर्भां हरिणीं यथा ॥ १४ ॥
साश्रुनेत्रां वेपमानां सङ्क्रुध्य बालकस्तदा ।
भित्त्वोरुं निर्जगामाशु गर्भः सूर्य इवापरः ॥ १५ ॥
मुष्णन्दृष्टीः क्षत्रियाणां तेजसा बालकः शुभः ।
दर्शनाद्‌बालकस्याशु सर्वे जाता विलोचनाः ॥ १६ ॥
बभ्रमुर्गिरिदुर्गेषु जन्मान्धा इव क्षत्रियाः ।
चिन्तितं मनसा सर्वैः किमेतदिति साम्प्रतम् ॥ १७ ॥
सर्वे चक्षुर्विहीना यज्जाता स्म बालदर्शनात् ।
ब्राह्मण्यास्तु प्रभावोऽयं सतीव्रतबलं महत् ॥ १८ ॥
क्षणाद्वामोघसङ्कल्पाः किं करिष्यन्तिदुःखिताः ।
इति सञ्चिन्त्य मनसा नेत्रहीना निराश्रयाः ॥ १९ ॥
ब्राह्मणीं शरणं जग्मुर्हैहया गतचेतसः ।
प्रणेमुस्तां भयत्रस्तां कृताञ्जलिपुटाश्च ते ॥ २० ॥
ऊचुश्चैनां भयोद्विग्नां दृष्ट्यर्थं क्षत्रियर्षभाः ।
प्रसीद सुभगे मातः सेवकास्ते वयं किल ॥ २१ ॥
कृतापराधा रम्भोरु क्षत्रियाः पापबुद्धयः ।
दर्शनात्तव तन्वङ्‌गि जाताः सर्वे विलोचनाः ॥ २२ ॥
मुखं ते नैव पश्यामो जन्मान्धा इव भामिनि ।
अद्‌भुतं ते तपो वीर्यं किं कुर्मः पापकारिणः ॥ २३ ॥
शरणं ते प्रपन्नाः स्मो देहि चक्षूंषि मानदे ।
अन्धत्वं मरणादुग्रं कृपां कर्तुं त्वमर्हसि ॥ २४ ॥
पुनर्दृष्टिप्रदानेन सेवकान्क्षत्रियान्कुरु ।
उपरम्य च गच्छेम सहिताः पापकर्मणः ॥ २५ ॥
अतः परं न कर्तव्यमीदृशं कर्म कर्हिचित् ।
भार्गवाणां तु सर्वेषां सेवकाः स्मो वयं किल ॥ २६ ॥
अज्ञानाद्यत्कृतं पापं क्षन्तव्यं तत्त्वयाधुना ।
वैरं नातः परं क्वापि भृगुभिः क्षत्रियैः सह ॥ २७ ॥
कर्तव्यं शपथैः सम्यग्वर्तितव्यं तु हैहयैः ।
सपुत्रा भव सुश्रोणि प्रणताः स्मो वयं च ते ॥ २८ ॥
प्रसादं कुरु कल्याणि न द्विष्यामः कदाचन ।
व्यास उवाच
इति तेषां वचः श्रुत्वा ब्राह्मणी विस्मयान्विता ॥ २९ ॥
तानाह प्रणतान्दुःस्थानाश्वास्य गतलोचनान् ।
गृहीता न मया दृष्टिर्युष्माकं क्षत्रियाः किल ॥ ३० ॥
नाहं रुषान्विता सत्यं कारणं शृणुताद्य यत् ।
अयं च भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ ३१ ॥
चक्षूंषि तेन युष्माकं स्तम्भितानि रुषावता ।
स्वबन्धून्निहताञ्ज्ञात्वा गर्भस्थानपि क्षत्रियैः ॥ ३२ ॥
अनागसो धर्मपरांस्तापसान्धनकाम्यया ।
गर्भानपि यदा यूयं भृगूनघ्नंस्तु पुत्रकाः ॥ ३३ ॥
तदायमूरुणा गर्भो मया वर्षशतं धृतः ।
षडङ्गश्चाखिलो वेदो गृहीतोऽनेन चाञ्जसा ॥ ३४ ॥
गर्भस्थेनापि बालेन भृगुवंशविवृद्धये ।
सोऽपि पितृवधान्नूनं क्रोथेद्धो हन्तुमिच्छति ॥ ३५ ॥
भगवत्याः प्रसादेन जातोऽयं मम बालकः ।
तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ ३६ ॥
तस्मादौर्वं सुतं मेऽद्य याचध्वं विनयान्विताः ।
प्रणिपातेन तुष्टोऽसौ दृष्टिं वः प्रतिमोक्ष्यति ॥ ३७ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं तस्या हैहयास्तुष्टुवुश्च तम् ।
प्रणेमुर्विनयोपेता ऊरुजं मुनिसत्तमम् ॥ ३८ ॥
स सन्तुष्टो बभूवाथ तानुवाच विचक्षुषः ।
गच्छध्वं स्वगृहान्भूपा ममाख्यानकृतं वचः ॥ ३९ ॥
अवश्यम्भाविभावास्ते भवन्ति देवनिर्मिताः ।
नात्र शोकस्तु कर्तव्यः पुरुषेण विजानता ॥ ४० ॥
पूर्ववदृषयः सर्वे प्राप्नुवन्तु यथासुखम् ।
व्रजन्तु विगतक्रोधा भवनानि यथासुखम् ॥ ४१ ॥
इति तेन समादिष्टा हैहयाः प्राप्तलोचनाः ।
और्वमामन्त्र्य जग्मुस्ते सदनानि यथारुचि ॥ ४२ ॥
ब्राह्मणी तं सुतं दिव्यं गृहीत्वा स्वाश्रमं गता ।
पालयामास भूपाल तेजस्विनमतन्द्रिता ॥ ४३ ॥
एवं ते कथितं राजन् भृगूणां तु विनाशनम् ।
लोभाविष्टैः क्षत्रियैश्च यत्कृतं पातकं किल ॥ ४४ ॥
जनमेजय उवाच
श्रुतं मया महत्कर्म क्षत्रियाणाञ्च दारुणम् ।
कारणं लोभ एवात्र दुःखदश्चोभयोस्तु सः ॥ ४५ ॥
किञ्चित्प्रष्टुमिहेच्छामि संशयं वासवीसुत ।
हैहयास्ते कथं नाम्ना ख्याता भुवि नृपात्मजाः ॥ ४६ ॥
यदोस्तु यादवाः कामं भरताद्‌भारतास्तथा ।
हैहयः कोऽपि राजाभूत्तेषां वंशे प्रतिष्ठितः ॥ ४७ ॥
तदहं श्रोतुमिच्छामि कारणं करुणानिधे ।
हैहयास्ते कथं जाताः क्षत्रियाः केन कर्मणा ॥ ४८ ॥
व्यास उवाच
हैहयानां समुत्पत्तिं शृणु भूप सविस्तराम् ।
पुरातनीं सुपुण्यां च कथां पापप्रणाशिनीम् ॥ ४९ ॥
कस्मिंश्चित्समये भूप सूर्यपुत्रः सुशोभनः ।
रेवन्तेति च विख्यातो रूपवानमितप्रभः ॥ ५० ॥
उच्चैःश्रवसमारुह्य हयरत्‍नं मनोहरम् ।
जगाम विष्णुसदनं वैकुण्ठं भास्करात्मजः ॥ ५१ ॥
भगवद्दर्शनाकांक्षी हयारूढो यदागतः ।
हयस्थस्तु तदा दृष्टो लक्ष्म्यासौ रविनन्दनः ॥ ५२ ॥
रमा वीक्ष्य हयं दिव्यं भ्रातरं सागरोद्‌भवम् ।
रूपेण विस्मिता तस्य तस्थौ स्तम्भितलोचना ॥ ५३ ॥
भगवानपि तं दृष्ट्वा हयारूढं मनोहरम् ।
आगच्छन्तं रमां विष्णुः पप्रच्छ प्रणयात्प्रभुः ॥ ५४ ॥
कोऽयमायाति चार्वङ्‌गि हयारूढ इवापरः ।
स्मरतेजस्तनुः कान्ते मोहयन्भुवनत्रयम् ॥ ५५ ॥
प्रेक्षमाणा तदा लक्ष्मीस्तच्चित्ता दैवयोगतः ।
नोवाच वचनं किञ्चित्पृष्टापि च पुनः पुनः ॥ ५६ ॥
व्यास उवाच
अश्वासक्तमतिं वीक्ष्य कामिनीमतिमोहिताम् ।
पश्यन्तीं परमप्रेम्णा चञ्चलाक्षीं च चञ्चलाम् ॥ ५७ ॥
तामाह भगवान्कुद्धः किं पश्यसि सुलोचने ।
मोहिता च हरिं दृष्ट्वा पृष्टा नैवाभिभाषसे ॥ ५८ ॥
सर्वत्र रमसे यस्माद्रमा तस्माद्‌भविष्यसि ।
चञ्चलत्वाच्चलेत्येवं सर्वथैव न संशयः ॥ ५९ ॥
प्राकृता च यथा नारी नूनं भवति चञ्चला ।
तथा त्वमपि कल्याणि स्थिरा नैव कदाचन ॥ ६० ॥
त्वं हयं मत्समीपस्था समीक्ष्य यदि मोहिता ।
वडवा भव वामोरु मर्त्यलोकेऽतिदारुणे ॥ ६१ ॥
इति शप्ता रमा देवी हरिणा दैवयोगतः ।
रुरोद वेपमाना सा भयभीतातिदुःखिता ॥ ६२ ॥
तमुवाच रमानाथ शङ्‌किता चारुहासिनी ।
प्रणम्य शिरसा देवं स्वपतिं विनयान्विता ॥ ६३ ॥
देवदेव जगन्नाथ करुणाकर केशव ।
स्वल्पेऽपराधे गोविन्द कस्माच्छापं ददासि मे ॥ ६४ ॥
न कदाचिन्मया दृष्टः क्रोधस्ते हीदृशः प्रभो ।
क्व गतस्ते मयि स्नेहः सहजो न तु नश्वरः ॥ ६५ ॥
वज्रपातस्तु शत्रौ वै कर्तव्यो न सुहृज्जने ।
सदाहं वरयोग्या ते शापयोग्या कथं कृता ॥ ६६ ॥
प्राणांस्त्यक्ष्यामि गोविन्द पश्यतोऽद्य तवाग्रतः ।
कथं जीवे त्वया हीना विरहानलतापिता ॥ ६७ ॥
प्रसादं कुरु देवेश शापादस्मात्सुदारुणात् ।
कदा मुक्ता समीपं ते प्राप्नोमि सुखदं विभौ ॥ ६८ ॥
हरिरुवाच
यदा ते भविता पुत्रः पृथिव्यां मत्समः प्रिये ।
तदा मां प्राप्य तन्वङ्‌गि सुखिता त्वं भविष्यसि ॥ ६९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे हैहयानामुत्पत्तिप्रसङ्गे रमाविष्णुसंवादवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥