देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः १२
वेदव्यासः‎
अध्यायः १३ →

देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनम्

मुनिरुवाच
 महिषीगर्भसम्भूतो महाबलपराक्रमः ।
 देवान्सर्वान्पराजित्य महिषोऽभूज्जगत्प्रभुः ॥ १
 सर्वेषां लोकपालानामधिकारान्महासुरः ।
 बलानिर्जित्य बुभुजे त्रैलोक्यैश्वर्यमद्‌भुतम् ॥ २ ॥
 ततः पराजिताः सर्वे देवाः स्वर्गपरिच्युताः ।
 ब्रह्माणं च पुरस्कृत्य ते जग्मुर्लोकमुत्तमम् ॥ ३ ॥
 यत्रोत्तमौ देवदेवौ संस्थितौ शङ्‌कराच्युतौ ।
 वृत्तान्तं कथयामासुर्महिषस्य दुरात्मनः ॥ ४ ॥
 देवानां चैव सर्वेषां स्थानानि तरसासुरः ।
 विनिर्जित्य स्वयं भुङ्‌क्ते बलवीर्यमदोद्धतः ॥ ५ ॥
 महिषासुरनामासौ दुष्टदैत्योऽमरेश्वरौ ।
 वधोपायश्च तस्याशु चिन्त्यतामसुरार्दनौ ॥ ६ ॥
 एवं श्रुत्वा स भगवान्देवानामार्तियुग्वचः ।
 चकार कोपं सुबहुं तथा शङ्‌करपद्मजौ ॥ ७ ॥
 एवं कोपयुतस्यास्य हरेरास्यान्महीपते ।
 तेजः प्रादुरभूद्दिव्यं सहस्रार्कसमद्युति ॥ ८ ॥
 अथानुक्रमतस्तेजः सर्वेषां त्रिदिवौकसाम् ।
 शरीरादुद्‍भवं प्राप हर्षयद्‌विबुधाधिपान् ॥ ९ ॥
 यदभूच्छम्भुजं तेजो मुखमस्योदपद्यत ।
 केशा बभूवुर्याम्येन वैष्णवेन च बाहवः ॥ १० ॥
 सौम्येन च स्तनौ जातौ माहेन्द्रेण च मध्यमः ।
 वारुणेन ततो भूप जङ्‌घोरू सम्बभूवतुः ॥ ११ ॥
 नितम्बौ तेजसा भूमेः पादौ ब्राह्मेण तेजसा ।
 पादाङ्‌गुल्यो भानवेन वासवेन कराङ्‌गुली ॥ १२ ॥
 कौबेरेण तथा नासा दन्ताः सञ्जज्ञिरे तदा ।
 प्राजापत्येनोत्तमेन तेजसा वसुधाधिप ॥ १३ ॥
 पावकेन च सञ्जातं लोचनत्रितयं शुभम् ।
 सान्ध्येन तेजसा जाते भृकुट्यौ तेजसां निधी ॥ १४ ॥
 कर्णौ वायव्यतो जातौ तेजसो मनुजाधिप ।
 सर्वेषां तेजसा देवी जाता महिषमर्दिनी ॥ १५ ॥
 शूलं ददौ शिवो विष्णुश्चक्रं शङ्‌खं च पाशभृत् ।
 हुताशनो ददौ शक्तिं मारुतश्चापसायकौ ॥ १६ ॥
 वज्रं महेन्द्रः प्रददौ घण्टां चैरावताद्‌ गजात् ।
 कालदण्डं यमो ब्रह्मा चाक्षमालाकमण्डलू ॥ १७ ॥
 दिवाकरो रश्मिमालां रोमकूपेषु सन्ददौ ।
 कालः खड्गं तथा चर्म निर्मलं वसुधाधिप ॥ १८ ॥
 समुद्रो निर्मलं हारमजरे चाम्बरे नृप ।
 चूडामणिं कुण्डले च कटकानि तथाङ्‌गदे ॥ १९ ॥
 अर्धचन्द्रं निर्मलं च नूपुराणि तथा ददौ ।
 ग्रैवेयकं भूषणं च तस्यै देव्यै मुदान्वितः ॥ २० ॥
 विश्वकर्मा चोर्मिकाश्च ददौ तस्यै धरापते ।
 हिमवान्वाहनं सिंहं रत्‍नानि विविधानि च ॥ २१ ॥
 पानपात्रं सुरापूर्णं ददौ तस्यै धनाधिपः ।
 शेषश्च भगवान्देवो नागहारं ददौ विभुः ॥ २२ ॥
 अन्यैरशेषविबुधैर्मानिता सा जगन्मयी ।
 तां तुष्टुवुर्महादेवीं देवा महिषपीडिताः ॥ २३ ॥
 नानास्तोत्रैर्महेशानीं जगदुद्‍भवकारिणीम् ।
 तेषां निशम्य देवेशी स्तोत्रं विबुधपूजिता ॥ २४ ॥
 महिषस्य वधार्थाय महानादं चकार ह ।
 तेन नादेन महिषश्चकितोऽभूद्धरापते ॥ २५ ॥
 आससाद जगद्धात्रीं सर्वसैन्यसमावृतः ।
 ततः स युयुधे देव्या महिषाख्यो महासुरः ॥ २६ ॥
 शस्त्रास्त्रैर्बहुधा क्षिप्तैः पूरयन्नम्बरान्तरम् ।
 चिक्षुरो ग्रामणीः सेनापतिर्दुर्धरदुर्मुखौ ॥ २७ ॥
 बाष्कलस्ताम्रकश्चैव बिडालवदनोऽपरः ।
 एतैश्चान्यैरसंख्यातैः संग्रामान्तकसन्निभैः ॥ २८ ॥
 योधैः परिवृतो वीरो महिषो दानवोत्तमः ।
 ततः सा कोपताम्राक्षी देवी लोकविमोहिनी ॥ २९ ॥
 जघान योधान्समरे देवी महिषमाश्रितान् ।
 ततस्तेषु हतेष्वेव स दैत्यो रोषमूर्च्छितः ॥ ३० ॥
 आससाद तदा देवीं तूर्णं मायाविशारदः ।
 रूपान्तराणि सम्भेजे मायया दानवेश्वरः ॥ ३१ ॥
 तानि तान्यस्य रूपाणि नाशयामास सा तदा ।
 ततोऽन्ते माहिषं रूपं बिभ्राणममरार्दनम् ॥ ३२ ॥
 पाशेन बद्ध्वा सुदृढं छित्त्वा खड्गेन तच्छिरः ।
 पातयामास महिषं देवी देवगणान्तकम् ॥ ३३ ॥
 हाहाकृतं ततः शेषं सैन्यं भग्नं दिशो दश ।
 तुष्टुवुर्देवदेवेशीं सर्वे देवाः प्रमोदिताः ॥ ३४ ॥
 एवं लक्ष्मीः समुत्पन्ना महिषासुरमर्दिनी ।
 राजञ्छृणु सरस्वत्याः प्रादुर्भावो यथाभवत् ॥ ३५ ॥
 एकदा शुम्भनामासीद्दैत्यो मदबलोत्कटः ।
 निशुम्भश्चापि तद्‍भ्राता महाबलपराक्रमः ॥ ३६ ॥
 तेन सम्पीडिता देवाः सर्वे भ्रष्टश्रियो नृप ।
 हिमवन्तमथासाद्य देवीं तुष्टुवुरादरात् ॥ ३७ ॥
 देवा ऊचुः
 जय देवेशि भक्तानामार्तिनाशनकोविदे ।
 दानवान्तकरूपे त्वमजरामरणेऽनघे ॥ ३८ ॥
 देवेशि भक्तिसुलभे महाबलपराक्रमे ।
 विष्णुशङ्‌करब्रह्मादिस्वरूपेऽनन्तविक्रमे ॥ ३९ ॥
 सृष्टिस्थितिकरे नाशकारिके कान्तिदायिनि ।
 महाताण्डवसुप्रीते मोददायिनि माधवि ॥ ४० ॥
 प्रसीद देवदेवेशि प्रसीद करुणानिधे ।
 निशुम्भशुम्भसम्भूतभयापाराम्बुवारिधे ॥ ४१ ॥
 उद्धरास्मान् प्रपन्नार्तिनाशिके शरणागतान् ।
 एवं संस्तुवतां तेषां त्रिदशानां धरापते ॥ ४२ ॥
 प्रसन्ना गिरिजा प्राह ब्रूत स्तवनकारणम् ।
 एतस्मिन्नन्तरे यस्याः कोशरूपात्समुत्थिता ॥ ४३ ॥
 कौशिकी सा जगत्पूज्या देवान्प्रीत्येदमब्रवीत्।
 प्रसन्नाहं सुरश्रेष्ठाः स्तवेनोत्तमरूपिणी ॥ ४४ ॥
 व्रियतां वर इत्युक्ते देवाः संवव्रिरे वरम् ।
 शुम्भनामावरो भ्राता निशुम्भस्तस्य विश्रुतः ॥ ४५ ॥
 त्रैलोक्यमोजसाक्रान्तं दैत्येन बलशालिना ।
 तद्वधश्चिन्त्यतां देवि दुरात्मा दानवेश्वरः ॥ ४६ ॥
 बाधते सततं देवि तिरस्कृत्य निजौजसा ।
 देव्युवाच
 देवशत्रुं पातयिष्ये निशुम्भं शुम्भमेव च ॥ ४७ ॥
 स्वस्थास्तिष्ठत भद्रं वः कण्टकं नाशयामि वः ।
 इत्युक्त्वा देवदेवेशी देवान्सेन्द्रान्दयामयी ॥ ४८ ॥
 जगामादर्शनं सद्यो मिषतां त्रिदिवौकसाम् ।
 देवाः समागता हृष्टाः सुवर्णाद्रिगुहां शुभाम् ॥ ४९ ॥
 चण्डमुण्डौ पश्यतःस्म भृत्यौ शुम्भनिशुम्भयोः ।
 दृष्ट्वा तां चारुसर्वाङ्‌गीं देवीं लोकविमोहिनीम् ॥ ५० ॥
 कथयामासतू राज्ञे भृत्यौ तौ चण्डमुण्डकौ ।
 देव सर्वासुरश्रेष्ठ रत्‍नभोगार्ह मानद ॥ ५१ ॥
 अपूर्वा कामिनी दृष्टा चावाभ्यां रिपुमर्दन ।
 तस्याः संभोगयोग्यत्वमस्त्येव तव साम्प्रतम् ॥ ५२ ॥
 तां समानय चार्वङ्‌गीं भुङ्क्ष्व सौख्यसमन्वितः ।
 तादृशी नासुरी नारी न गन्धर्वी न दानवी ॥ ५३ ॥
 न मानवी नापि देवी यादृशी सा मनोहरा ।
 एवं भृत्यवचः श्रुत्वा शुम्भः परबलार्दनः ॥ ५४ ॥
 दूतं सम्मेषयामास सुग्रीवं नाम दानवम् ।
 स दूतस्त्वरितं गत्वा देव्याः सविधमादरात् ॥ ५५ ॥
 वृत्तान्तं कथयामास देव्यै शुम्भस्य यद्वचः ।
 देवि शुम्भासुरो नाम त्रैलोक्यविजयी प्रभुः ॥ ५६ ॥
 सर्वेषां रत्‍नवस्तूनां भोक्ता मान्यो दिवौकसाम् ।
 तदुक्तं शृणु मे देवि रत्‍नभोक्ताहमव्ययः ॥ ५७ ॥
 त्वं चापि रत्‍नभूतासि भज मां चारुलोचने ।
 सर्वेषु यानि रत्‍नानि देवासुरनरेषु च ॥ ५८ ॥
 तानि मय्येव सुभगे भज मां कामजै रसैः ।
 देव्युवाच
 सत्यं वदसि हे दूत दैत्यराजप्रियङ्‌करम् ॥ ५९ ॥
 प्रतिज्ञा या मया पूर्वं कृता साप्यनृता कथम् ।
 भवेत्तां शृणु मे दूत या प्रतिज्ञा मया कृता ॥ ६० ॥
 यो मे दर्पं विधुनुते यो मे बलमपोहति ।
 यो मे प्रतिबलो भूयात्स एव मम भोगभाक् ॥ ६१ ॥
 तत एनां प्रतिज्ञां मे सत्यां कृत्वासुरेश्वरः ।
 गृह्णातु पाणिं तरसा तस्याशक्यं किमत्र हि ॥ ६२ ॥
 तस्माद्‌ गच्छ महादूत स्वामिनं ब्रूहि चादृतः ।
 प्रतिज्ञां चापि मे सत्यां विधास्यति बलाधिकः ॥ ६३ ॥
 एवं वाक्यं महादेव्याः समाकर्ण्य स दानवः ।
 कथयामास शुम्भाय देव्या वृत्तान्तमादितः ॥ ६४ ॥
 तदाप्रियं दूतवाक्यं शुम्भः श्रुत्वा महाबलः ।
 कोपमाहारयामास महान्तं दनुजाधिपः ॥ ६५ ॥
 ततो धूम्राक्षनामानं दैत्यं दैत्यपतिः प्रभुः ।
 आदिदेश शृणु वचो धूम्राक्ष मम चादृतः ॥ ६६ ॥
 तां दुष्टां केशपाशेषु हत्वाप्यानीयतां मम ।
 समीपमविलम्बेन शीघ्रं गच्छस्व मे पुरः ॥ ६७ ॥
 इत्यादेशं समासाद्य दैत्येशो धूम्रलोचनः ।
 षष्ट्यासुराणां सहितः सहस्राणां महाबलः ॥ ६८ ॥
 तुहिनाचलमासाद्य देव्याः सविधमेव सः ।
 उच्चैर्देवीं जगादाशु भज दैत्यपतिं शुभे ॥ ६९ ॥
 शुम्भं नाम महावीर्यं सर्वभोगानवाप्नुहि ।
 नोचेत्केशान्गृहीत्वा त्वां नेष्ये दैत्यपतिं प्रति ॥ ७० ॥
 इत्युक्ता सा ततो देवी दैत्येन त्रिदशारिणा ।
 उवाच दैत्य यद्‌ ब्रूषे तत्सत्यं ते महाबल ॥ ७१ ॥
 राजा शुम्भासुरस्त्वं च किं करिष्यसि तद्वद ।
 इत्युक्तो दैत्यपोऽधावत्तूर्णं शस्त्रसमन्वितः ॥ ७२ ॥
 भस्मसात्तं चकाराशु हुङ्‌कारेण महेश्वरी ।
 ततः सैन्यं वाहनेन देव्या भग्नं महीपते ॥ ७३ ॥
 दिशो दशाभजच्छीघ्रं हाहाभूतमचेतनम् ।
 तद्‌वृत्तान्तं समाश्रुत्य स शुम्भो दैत्यराड् विभुः ॥ ७४ ॥
 चुकोप च महाकोपाद्‌ भ्रुकुटीकुटिलाननः ।
 ततः कोपपरीतात्मा दैत्यराजः प्रतापवान् ॥ ७५ ॥
 चण्डं मुण्डं रक्तबीजं क्रमतः प्रैषयद्विभुः ।
 ते च गत्वा त्रयो दैत्या विक्रान्ता बहुविक्रमाः ॥ ७६ ॥
 देवीं ग्रहीतुमारब्धयत्‍नास्ते ह्यभवन्बलात् ।
 तानापतत एवासौ जगद्धात्री मदोत्कटा ॥ ७७ ॥
 शूलं गहीत्वा वेगेन पातयामास भूतले ।
 ससैन्यान्निहताञ्छ्रुत्वा दैत्यांस्त्रीन्दानवेश्वरौ ॥ ७८ ॥
 शुम्भश्चैव निशुम्भश्च समाजग्मतुरोजसा ।
 निशुम्भश्चैव शुम्भश्च कृत्वा युद्धं महोत्कटम् ॥ ७९ ॥
 देव्याश्च वशगौ जातौ निहतौ च तयासुरौ ।
 इति दैत्यवरं शुम्भं घातयित्वा जगन्मयी ॥ ८० ॥
 विबुधैः संस्तुता तद्वत्साक्षाद्वागीश्वरी परा ।
 एवं ते वर्णितो राजन् प्रादुर्भावोऽतिरम्यकः ॥ ८१ ॥
 काल्याश्चैव महालक्ष्याः सरस्वत्याः क्रमेण च ।
 परा परेश्वरी देवी जगत्सर्गं करोति च ॥ ८२ ॥
 पालनं चैव संहारं सैव देवी दधाति हि ।
 तां समाश्रय देवेशीं जगन्मोहनिवारिणीम् ॥ ८३ ॥
 महामायां पूज्यतमां सा कार्यं ते विधास्यति ।
 श्रीनारायण उवाच
 इति राजा वचः श्रुत्वा मुनेः परमशोभनम् ॥ ८४ ॥
 देवीं जगाम शरणं सर्वकामफलप्रदाम् ।
 निराहारो यतात्मा च तन्मनाश्च समाहितः ॥ ८५ ॥
 देवीमूर्तिं मृण्मयीं च पूजयामास भक्तितः ।
 पूजनान्ते बलिं तस्यै निजगात्रासृजं ददत् ॥ ८६ ॥
 तदा प्रसन्ना देवेशी जगद्योनिः कृपावती ।
 प्रादुर्बभूव पुरतो वरं ब्रूहीति भाषिणी ॥ ८७ ॥
 स राजा निजमोहस्य नाशनं ज्ञानमुत्तमम् ।
 राज्यं निष्कण्टकं चैव याचति स्म महेश्वरीम् ॥ ८८ ॥
 देव्युवाच
 राजन्निष्कण्टकं राज्यं ज्ञानं वै मोहनाशनम् ।
 भविष्यति मया दत्तमस्मिन्नेव भवे तव ॥ ८९ ॥
 अन्यच्च शृणु भूपाल जन्मान्तरविचेष्टितम् ।
 भानोर्जन्म समासाद्य सावर्णिर्भविता भवान् ॥ ९० ॥
 तत्र मन्वन्तरस्यापि पतित्वं बहुविक्रमम् ।
 सन्ततिं बहुलां चापि प्राप्स्यते मद्वराद्‍भवान् ॥ ९१ ॥
 एवं दत्त्वा वरं देवी जगामादर्शनं तदा ।
 सोऽपि देव्याः प्रसादेन जातो मन्वन्तराधिपः ॥ ९२ ॥
 एवं ते वर्णितं साधो सावर्णेर्जन्म कर्म च ।
 एतत्पठंस्तथा शृण्वन्देव्यनुग्रहमाप्नुयात् ॥ ९३ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे
 देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे
 देवीचरित्रसहितं सावर्णिमनुवृतान्तवर्णनं नाम द्वादशोऽध्यायः ॥ १२ ॥