पृष्ठम्:Kalidasa's Śakuntala.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

165] 32. I Do y उपतिष्ठन्ति for उत्तिष्ठन्ति 32. d I स्यन्दने, BZN "नालोकभीरुः, D "नाबद्धदृष्टिः (2. hd. as above ) . S puts this line after 3. Variants. 32.4 BSNI अणुजाणीहि , D "जाणिहि 32. 2 I कथमप्यप".– BIZD, N 1. hd. अपराध्य".-2RDy तावत् after गच्छामि - 2. 5 y om. सउन्तले. – BIDN पज्जाउला 32. 3 y "वेण, B "सम्भवेन, 2 "सम्भवेण. – NS2ाDy पञ्जाउल, RB पज्जाउला. 1.32. 17 32. 6 B हुविस्सदिति for भविस्सदि . – BNRSZाDy एकत्था, I एकथा . 32. 7 S गतिभेदं, RD "रोधं. – BNRSZDy उरु', [ उर ". – 1 *विअल, D "विअलं N "विअला, B विह्मल मि. 32. 8 B2ND खैरं only once. – Rom. वयमप्य्, BZy om. अप्य्. – D भविष्यति ) 32.9 D तथा अहमपि, R तथाहमपि. – BRD यतिष्ये, Z प्रतियतिष्ये 32.1० SD ) महाराअ. - y अविदिद'. – R om. णं. – Sा सम्पदि. – BSIN दाणि affer ज 32.11 BSRNy अवरद्ध, D "रदु, 2ा 'रुद्ध. – D दाणि after तं. – BZ भूओविअवे (2व)क्खण ". 32.12 B2ा परिहारं. – D on . अर्ज. – Ny विण्णवेम्ह, 1, s 1. hd. "वेह्म, R "वेक्षि, B "मेह्म, D "एम्ह, 2 विण्णावेम. 32.13 1 अहमेवं दर्श", s दर्शनादेवात्र. – 2ाD om. एव and अत्र, RBNाy om. अत्र ss सम्भावितसत्कारो, D सम्भृत', R सम्भूत . पुरस्कृतो

  • - SID) orm.

32.14 y अनुसूए, BNZाD अणुसूए, IR हला अणुसूए before अहेि.-D "परिस्सदं 2ा चरणं. - Z "पडिलग्गं. SD पलिलग्र्ग 32.15 BSINy om. मे. – B2NRा दाव for ता. – BZR पडिपालेध. – y ण for णं.– BZN मोआएमि, y मेाहाएमि 32.17 N कथं before गताः – y om. गच्छामि [Digitized by