पृष्ठम्:Kalidasa's Śakuntala.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V1.4.2-] Approximate Sanskrit Equivalents 4. 2 आर्य ॥ कति । चित् । दिवसाः । मित्रावसुना । राष्ट्रियेण । भर्तुः । पादमूलम् । प्रेषितयोः । आवयोः । इह । प्रमदवने । चित्रकर्म । अर्पयितुम् ॥ अतः । न । श्रुतपूर्वः । आवाभ्याम् । एषः । वृत्तान्तः । 4.6 कौतूहलम् । नैौ ॥ यदि । अनेन । जनेन । श्रेोतव्यम् । तत् । कथयतु । आर्यः । किम् । निमित्तम् । भत्री । वसन्तोत्सवः । निषिद्धः । 4. 8 उत्सवप्रियाः । राजानः । भवन्ति । तत् । गुरुणा । कारणेन । अत्र । भवितव्यम् । 4.12 आर्य ॥ श्रुतम् । राष्ट्रियमुखात् । अङ्करीयकदर्शनम् । यावत् । 5. 1 प्रियम् । मे । प्रियम् । 5. 3 युज्यते । 5. 4 एतु । एतु । भवान् । 6. 1 खाने । खलु । प्रत्यादेशविमानिता । अपि । अस्य । कारणात् । शकुन्तला । काम्यति । 7. 1 ईदृशानि । अस्याः । तपखिन्याः । भागधेयानि । 7. 2 भूयः । अपि । लङ्कितः । एषः । शकुन्तलावातेन ॥ न । जाने । कथम् । चिकि त्सितव्यः । भविष्यति । इति । 7. 9 यत् । देवः । आज्ञापयति । 7.12 कृतम् । भवता । निर्मक्षिकम् ॥ सांप्रतम् । शिशिरविच्छेदरमणीये । अस्मिन् । उद्याने । आत्मानम् । विनोदय । 9. 1 भोः । वयस्य ॥ तिष्ठ । तावत् । यावत् । अनेन । दण्डकाठेन । कन्दर्पबानम् । नाशयामि । 9. 5 ननु । भवता । आसन्नपरिचारिका । लिपिकरी । मेधाविनी । आदिष्टा ॥ माधवी लतागृहके । इमाम् । वेलाम् । अतिवाहयिष्यामि । तत्र । च । मे । चित्रफलके । खहस्तालिखिताम् । तत्रभवत्याः । शकुन्तलायाः । प्रतिकृतिम् । आनय । इति । 9. 9 इतः । इतः । एतु । भवान् । 9.1० एषः । मणिशिलापट्टसनाथः । माधबीलतामण्डपः । विविक्तया । निःशब्दखा [38 [Digitized by (Google