पृष्ठम्:Kalidasa's Śakuntala.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

37] 1.53 निर्वर्तितम् । मया । पर्यायनिर्वर्तनीयम् । अप्सरस्तीर्थसांनिध्यम् ॥ तत् । यावत् । अस्य । राजर्षेः । वृत्तान्तम् प्रत्यक्षीकरिष्यामि ॥ मेनकासंबन्धेन । शरीरभूता । । मे । शकुन्तला ॥ तया । अपि । संदिष्टा । अस्मि ॥ किम् । नु । खलु । उप स्थितक्षणे । अपि । दिवसे । निरुत्सवारम्भम् । इव । राजकुलम् । दृश्यते ॥ अस्ति । मे । विभवः । प्रणिधानेन । सर्वम् । ज्ञातुम् ॥ किम् । तु । सख्याः । आदरः । मया । मानयितव्यः ॥ भवतु ॥ आसाम् । एव । उद्यानपालिकानाम् । पार्श्वपरिवर्तिनी । भूत्वा । तिरस्करिण्या । प्रच्छन्ना । उपलप्स्खे । 2. a आताग्रहरितवृन्तम्' । उछसितम् । इव । वसन्तमासस्य । 2. b दृष्टम् । चूताडुरम् । क्षणमङ्गलम् । पश्यामि* । 2. 1 परभृतिके ॥ किम् । एतत् । एकाकिनी । मन्त्रयसे । 2. 2 सखि । मधुरिके ॥ चूतलतिकाम् । प्रेक्ष्य । उम्मत्ता । खलु । परभृतिका। भवति । 2. 4 कथम् । उपखितः । मधुमासः । 2. 5 मधुरिके ॥ तवापि । इदानीम् । एषः । कालः । मदविभ्रमेोद्भीतानाम् । 2. 6 सखि ॥ अवलम्बस्ख । माम् । यावत् । अग्रपदे । परिस्थिता । भूत्वा । अनेन । प्रसवेन । संपादयामि । कामदेवस्य । वाचनम् । 2. 8 यदि । एवम् । तत् । ममापि । अर्धम् । वाचनफलस्य । 2. 9 सखि ॥ अभणिते । अपि । एवम् । संपद्यते । एव । यतः । एकम् । एव । नैौ । एतत् । शरीरम् ॥ अम्महे 3 ॥ अप्रबुद्धः । अपि । चूतप्रसवः । बन्धनभङ्ग सुरभिः । एषः । वाति ॥ नमः । भगवते । मकरध्वजाय । 3.2 अर्हसि । मे। चूताङ्कर । दत्तः । कामस्य । गृहीतचापस्य। 3. b सत्याकृतयुवतिलक्षः4 । पञ्चाभ्यधिकः । शरः । भवितुम् । 3.4 प्रसीदतु । प्रसीदतु । आर्यः ॥ अगृहीतार्थे । आवाम् । 4. 1 नास्ति । अत्र । संदेहः ॥ महाप्रभावः । खलु । एषः । राजर्षिः । [–V1.4. 1 18 ! Gr. 8 295. - 2 H. TW. 18ा. - 3 A particle erpressing joy or surprise . H. V. 284. – 4 Orig. सत्यापित" (Gr. 8 559) = निश्चित". C .