पृष्ठम्:Kalidasa's Śakuntala.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

135] ०.12 सः । अहम् । जालबडिशप्रभृतिभिः । मत्स्यबन्धनोपायैः । कुटुम्बभरणम् । करोमि । ०.14 विशुद्धः । इदानीम् । ते । आजीवः । ०.15 भर्तः ॥ मा । एवम् । भण । 1. a सहजम् । किल । यत् । अपि । निन्दितम् । न । खलु । तत् । कर्म। विवर्जनीयम् । 1. b पशुमारणम् । करोति । दारुणम् । अनुकम्पामृदुलः । अपि । सैनिकः । I. I ततः । ततः । [-WI. 1.2० 1. 2 अथ । एकदिवसम्! । मया । रोहितमत्स्यः । खण्डशः । कल्पितः ॥ यावत् । तस्य । उदराभ्यन्तरे । एतत् । महारखभासुरम् । अङ्घरीयकम् । प्रेक्षे ॥ पश्चात् । इह । विक्रयार्थम् । एतत् । दर्शयन् । एव । गृहीतः । भावमित्रैः ॥ एषः । तावत् । एतस्य । आगमः ॥ अधुना । मारवत । वा । कुट्टयत । वा । 1. 6 जानुक ॥ मत्स्योदरसंखितम् । इति । नास्ति । संदेहः ॥ तथा । अयम् । अस्य । विस्रगन्धः ॥ आगमः । इदानीम् । एतस्य । विनष्टव्यः ॥ तत् । एत। राजकुलम् । एव । गच्छाम । 1. 9 गच्छ । रे । अन्विच्छेदक । गच्छ । 1.1० सूचक ॥ इह । गोपुरद्वारे । अप्रमौ । प्रतिपालयतम् । माम् । यावत् । राज कुलम् । प्रविश्य । निष्क्रामामि । 1.12 प्रविशतु । ईश्वरः । खामिप्रसादार्थम् । I C. "दिवसे 1.14 जानुक ॥ चिरायति । ईश्वरः । 1.15 ननु । अवसरोपसर्पणीयाः । खलु । राजानः । भवन्ति । 1.16 जानुक ॥ स्फुरन्ति । मे । अग्रहस्ताः । इमम् । अन्धिच्छेदकम् । व्यापादयितुम् । 1.18 नार्हति । भावः । अकारणमारकः । भवितुम् । 1.19 एषः । अस्माकम् । ईश्वरः । प्राप्तः । गृहीत्वा । राजशासनम् ॥ तत् । खकुलानाम्। मुखम् । प्रेक्षसे । अथ । वा । गृध्रसृगालानाम् । बलिः । भविष्यसि । [Digitized by (Google