पृष्ठम्:Kalidasa's Śakuntala.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V.21.20-] Approximate Sanskrit B५uivalents युवाम् । आरण्यकौ । इति । 21.21 महाराज ॥ नार्हसि । एवम् । मन्त्रयितुम् ॥ तपोवनसंवर्धितः । खलु । अयम् । जनः । अनभिज्ञः । कैतवस्य । 2. 1 अनार्य ॥ आत्मनः । हृदयानुमानेन । किल । सर्वम् । एतत् । प्रेक्षसे ॥ कः । नाम । अन्यः । धर्मकचुकव्यपदेशिनः । तृणच्छन्नकूपेपमस्य । तव । अनुकारी । भविष्यति । 24. 2 सुछु ॥ इदानीम् । आत्मच्छन्दानुकारिणी । संवृत्ता । अस्मि । या । अस्य । पुरुवं शस्य । प्रत्ययेन । मुखमधोः । हृदयप्रस्तरस्व । हस्ताभ्याशम् । उपगता । 27. 2 अहम् । अनेन । तावत् । कितवेन । विप्रलब्था ॥ यूयम् । अपि । माम् । परित्यजथ । 27. 4 वत्स । शाङ्गरव ॥ अनुगच्छति । नः । करुणपरिदेविनी। शकुन्तला ॥ प्रस्थादेश पिशुने । भर्तरि । किम् । करोतु । तपखिनी । 3०.1० भगवति । वसुंधरे ॥ देहि । मे । अन्तरन् । 3. 6 इतः । इतः । एतु । देवः । ०. 2 हण्डे! । कुम्भीलक ॥ कथय । कुत्र । त्वया । एतत् । महारखभासुरम् । उत्कीर्ण नामाक्षरम् । राजकीयम् । अहुरीयकम् । समासादितम् । ०. 4 प्रसीदन्तु । भावमिश्राः ॥ न । अहम् । ईदृशस्य । अकार्यस्य । कारकः । ०. 6 किम् । नु । खलु । शोभनः । ब्राह्मणः । असि । इति । कृत्वा । राज्ञा ते । परिग्रहः । दत्तः । ०. 8 शृणुत । तावत् ॥ अहम् । खलु । शक्रावतारवासी । धीवरः । ०. 9 हण्डे । पाटबर ॥ किम् । त्वम् । अस्माभिः । जातिम् । वसतिन् । च । पृष्टः । ०1० सूचक ॥ कथयतु । सर्वम् । क्रमेण ॥ मा । एनन् । प्रतिषष्ट्रीतम् । ०.ा यत् । ईश्वरः2 । आज्ञापयति ॥ लप । रे । लप । [134 ! Used in addressing a mean person (नीचसंबोधने. C) लाउत्त = राजपुत्र, Gr. $ 168. [Digitized by