पृष्ठम्:Kalidasa's Śakuntala.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

IV. 5. 19-] 5.19 ततः । ततः । Approximate Sanskrit Eपृuivalents [128 5-20० ततः । यावत् । एनाम् । लज्जावनतमुखीम् । परिष्वज्य । तातकण्वः । एवम् । अभिनन्दति ॥ वत्से ॥ दिष्टया । धूमेोपरुद्धदृष्टेः । अपि । यजमानस्य । पावकस्य । मुखे । एव। निपतिता। आहुतिः ॥ सुशिष्यपरिगृहीता । इव । विद्या । अशोचनीया । असेि। मे । संवृत्ता ॥ तत् । अद्य । एव । त्वाम्। ऋषिपरिगृहीताम् । कृत्वा । भर्तुः । सकाशम् । विसर्जयामि । इति । 5.25 सखि ॥ केन । पुनः । आख्यातः! । तातकण्वस्य । अयम् । वृत्तान्तः । 5-26 मिशरणम् । प्रविष्टस्य । किल । शरीरम् । विना । छन्दोबत्या । वाचा । 5.27 कथम् । इव । 5:28 शृणु 6. 1 सखि ॥ प्रियम् । मे । प्रियम् ॥ किम् । तु। अद्य । एव । शकुन्तला। नीयते । इति । उत्कण्ठासाधारणम् । इदानीम् । परितोषम् । अनुभवामि । 6. 3 आवाम् । कथम् । अपि । उत्कण्ठाम् । विनोदयिष्यावः ॥ सा । इदानीम् । तप खिनी । निवृता । भवतु । 6. 5 तेन । हि । एतस्मिन् । चूतशाखावलम्बिते । नारिकेलसमुद्रके । एतन्निमित्तम् । एव । मया । कालहरणक्षमाः । केसरगुण्डाः । निक्षिप्ताः । तिष्ठन्ति ॥ तान् । त्वम् । नलिनीपत्खसंगतान् । कुरु । यावत् । अस्याः । अहम् । अपि । गोरोचनाम् । तीर्थमृत्तिकाम् । दूर्वाकिसलयानि । च । मङ्गलसमालभनार्थम् । विरचयामि । 6.12 अनुसूये ॥ त्वरख। त्वरख। एते। खलु। हस्तिनापुरगामिनः । ऋषयः। शब्दाय्यन्ते । 6.14 सखि ॥ एहि । गच्छाव । 6.15 एषा । सूर्योदये । एव । कृतमज्जना । प्रतीष्टनीवारवाचनाभिः । तापसीभिः । अभि नन्द्यमाना । शकुन्तला । तिष्ठति ॥ तत् । उपसर्पव । 6.19 भगवतीः । वन्दे । 6.20 जात ॥ भर्तुः । बहुमानसुखयितारम् । देवीशब्दम् । अधिगच्छ । ! Orig. आचक्षित:; op. Gr. $ 499. – 2 Orig. शब्दाप्यन्ते ; cp. Gr. S 559 .