पृष्ठम्:Kalidasa's Śakuntala.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

127] भविष्यति । 1.25 एहि ।। देवकार्यम् । तावत् । अस्याः । निवर्तयाव । 1.26 अनुसूये ॥ प्रेक्षख । तावत् । वामहस्तविनिहितवदना । आलिखिता । इव । प्रियसखी । तद्वतया । चिन्तया । आत्मानम् । अपि । न । विभावयति । किम् । पुनः । अतिथिविशेषम् । 1.29 प्रियंवदे ॥ द्वयोः । एव । नैौ । हृदये । एषः । वृत्तान्तः । तिष्ठतु ॥ रक्षणीया । खलु । प्रकृतिपेलवा । प्रियसखी । 1.31 कः । तावत् । उष्णोदकेन । नवमालिकाम् । सिञ्चति । 5. 1 एवम् । अपि । नाम । विषयपराख्णुखस्य । जनस्य । एतत् । निपतितम् । यथा । तेन । राज्ञा । शकुन्तलायाम् । अनार्यम् । आचरितम् । इति । 5.4 ननु । प्रभाता । रजनी ॥ तत्। लघु । प्रतिबुद्धा । अस्मि ॥ अथ । वा। प्रतिबुद्धा । अपि । किम् । करिष्यामि ॥ न । मे । उचितेषु । अपि । प्रभातकरणीयेषु । हस्तौ । प्रसरतः ॥ सकामः । इदानीम् । कामः । भवतु । येन । शुद्धहृदया । प्रियसखी । असत्यसंधे । जने । पदम् । कारिता ॥ अथ । वा । न । तस्य । राजर्षेः । अपराधः ।। दुर्वासःशापः । खलु । एषः । प्रभवति । अन्यथा । कथम् । इदानीम् । सः । राजर्षिः । तादृशानि । मन्त्रयित्वा । एतावतः । कालस्य । वाडा त्रकम् । अपि । न । विसर्जयति ॥ तत् । इतः । अभिज्ञानाकुरीयकम् । अस्य । विसर्जयामः । इति ॥ अथ । वा । निर्दूःखशीतले । तपखिजने । कः । नाम । अभ्यथ्यैताम् ॥ न । च । सखीगामी । दोषः । इति । कृत्वा । व्यवसिताः । अपि । पारयामः । तातकण्वस्य । दुःषन्तपिरणीताम् । आपन्नसत्त्वाम् । । शकुन्तलाम् निवेदयितुम् ॥ तत् । अत्र । इदानीम् । किम् । नु । खलु । अस्माभिः । करणीयम् । 5.14 अनुसूये ॥ त्वरख । त्वरख । शकुन्तलायाः । प्रस्थानकौतूहलानि । क्रियन्ते । 5.16 सखि ॥ कथम् । इव । 5.17 शृणु ॥ इदानीम् । एव । सुखसुसिकाप्रश्ननिमित्तम् । शकुन्तलायाः । समीपम् । गता । अस्मि । [Digitized by (Google