पृष्ठम्:Kalidasa's Śakuntala.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

123] of the Prakrit words. [- III.30. I 23. 6 येन । तत् । मन्त्रितम् । सः । एव । मर्षयतु ॥ अन्यस्य । कः । अत्ययः । 23. 8 अर्हति । खलु । महाराजः । इदम् । प्रत्यक्षवचनम् । विषोढुम् ॥ परोक्षम् । वा। किम् । न । मन्त्यते । 24. 1 न । एतावता । तुष्टिः । भविष्यति । 24. 2 विरम । दुर्ललिते ॥ एतदवस्थाम् । गतया । अपि । मया । क्रीडसि । 24प्रियंवदे ॥ एषः । तपस्विमृगपेोतकः । इतः । ततः । दत्तदृष्टिः । नूनम् । मातरम् । . 4 प्रभ्रष्टाम् । अनुसरति ॥ तत् । संयोजयामि । तावत् । एनम् । 24.6 सखि ॥ चपलः । खलु । एषः ॥ एनम् । निवारयितुम् । एकाकिनी । न । पार यसि ॥ तत् । अहम् । अपि । सहायत्वम् । करिष्यामि । 24. 8 इतः । अन्यतः । न । वाम् । गन्तुम् । अनुमन्ये । यतः । असहायिनी । अस्मि । 24. 9 त्वम् । तावत् । असहायिनी । यस्याः । पृथिवीनाथः । समीपे । वर्तते । 24.11 कथम् । गते । प्रियसख्यौ । 25. 1 न । माननीयेषु । आत्मानम् । अपराधयिष्यामि । 26. 1 मुञ्च । मुञ्च ॥ न । खलु । आत्मनः । प्रभवामि ॥ अथ । वा । सखीमात्रशरणा । किम् । इदानीम् । अत्र । करिष्यामि । 26.4 न । खलु । अहम् । महाराजम् । भणामि ॥ दैवम् । उपालभे । 26.6 कथम् । इदानीम् । न । उपालप्स्ये । यत् । माम् । आत्मनः । अनीशाम् । पर गुणैः । लोभयति । 27. 3 पौरव ॥ रक्ष । विनयम् ॥ इतः । ततः । ऋषयः । संचरन्ति । 28. 3 पैौरव ॥ अनिच्छापूरकः । अपि । संभाषणमात्रकेण । परिचितः । अयम् । जनः । न । विस्मर्तव्यः । 29. 1 हा-धिक् । हा-धिक् ॥ इदम् । श्रुत्वा । न । मे । चरणौ । पुरोमुखौ । प्रसरतः ॥ भवतु ॥ एभिः । पर्यन्तकुरुवकैः । अपवारितशरीरा । प्रेक्षिप्ये । तावत् । अस्म । भावानुबन्धम् । 3०. 1 एतत् । श्रुत्वा । नास्ति । मे । विभवः । गन्तुम् । Doted b (Google