पृष्ठम्:Kalidasa's Śakuntala.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I. 18.5-] Approximate Sanskrit Eguivalents [122 18. 5 शृणुतम् । तावत् । संगतार्था । न । वा । इति । 18. 6 अवहिते । स्वः । 19. a तव । न । जाने । हृदयम् । मम । पुनः । मदनः । दिवा । च । रात्रिम् । च । 10. b निष्कृप । तापयति । । बलीयः । तव । अभिमुखमनोरथाया:2 । अङ्गानि । 20. 1 स्वागतम् । यथासमीहितफलस्य । अविलम्बिनः । मनोरथस्य । 21. 1 हृदय ॥ तथा । उत्तम्य । इदानीम् । न । किम् । अपि । प्रतिपद्यसे । 21. 3 इतः । शिलातलैकदेशम् । अनुगृह्णातु । महाराजः । 21.6 लब्धैौषधः । सांप्रतम् । उपशमम् । गमिष्यति ॥ महाराज । द्वयो:3 । अपि । वाम् । अन्योन्यानुरागः । प्रत्यक्षः ॥ सखीखेहः । पुनः । पुनरुक्तवादिनीम् । करोति । माम् । 21.० तेन । हि । शृणोतु । आर्यः । 21.12 आश्रमवासिनः । जनस्य । राज्ञा । आर्तिहरेण । भवितव्यम् । इति । ननु । एषः । धर्म 21.15 तेन । हेि । इयम् । नैौ। प्रियसखी। त्वाम् । उद्दिश्य । भगवता । मदनेन । इदम्4 । अवस्थान्तरम् । प्रापिता ॥ तत् । अर्हसि । अभ्युपपत्त्या । जीवितम् । अस्याः । अवलम्बितुम् । 21.19 सखि । अलम् । वाम् । अन्तःपुरविरहपर्युत्सुकेन । राजर्षिणा । उपरुद्धेन । 2. 1 महाराज ॥ बहुवलुभाः । खलु । राजानः । श्रूयन्ते॥ तत् । यथा । इयम् । नैौ । प्रियसखी । बन्धुजनशोचनीया । न । भवति । तथा । करिष्यसि । 23. 1 निर्तृते । खः । 23. 2 अनुसूये ॥ प्रेक्षख । प्रेक्षख । मेघवाताहताम् । इव । ग्रीष्मे । मयूरीम् । क्षणे । क्षणे । प्रत्यागतजीविताम् । प्रियसखीम् । 23.4 सख्यौ ॥ मर्षयतम् । लोकपालम् । यत्। अस्माभिः । विस्रब्धप्रलापिनीभिः । उपचा रातिक्रमेण । भणितम् । 1 Gr. $ 275. – 2 हुत्त = अभिमुख. C. – 3 Gr. 5 437. – 4 Gr. $ 429.