पृष्ठम्:Kalidasa's Śakuntala.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I.9.6-] Approrimate Sanskrit E५uivalents ! (Gr. $ 4०9. 9. 6 सखि । शकुन्तले ॥ अपि । सुखायते । ते । नलिनीपखबातः । 9. 7 किम् । वीजयतः । माम् । प्रियसख्यौ । 1०. 1 अनुसूये ॥ तस्य । राजर्षेः । प्रथमदर्शनात् । आरभ्य । पर्युत्सुकमनाः । शकुन्तला। न । खलु । अस्याः । अन्यनिमित्तः । आतङ्कः । भवेत् । 1०. 4 ममापि । ईदृशी । आशङ्का ॥ भवतु ॥ प्रक्ष्यामि ॥ सखि ॥ प्रष्टव्या । असि । किम् । अपि ॥ बलीयान् । खलु । अङ्गसंतापः । 11. 1 सखि ॥ भण । यत् । वक्तुकामा । असि । 11.2 सखि । शकुन्तले ॥ अनभ्यन्तरे । आवाम् । मनोगतस्य । ते । वृत्तान्तस्य ॥ किम्। तु। यादृशी। इतिहासकथानुबन्धेषु । कामयमानानाम्। अवस्था। श्रूयते । तादृशी । तव । इति । तर्कयामि ॥ तत् । कथय । किम् । निमित्तम् । ते । अयम् । आयासः ॥ विकारम् । परमार्थतः । अज्ञात्वा । अनारम्भः । किल । प्रतीकारस्य । 11. 7 बलीयान् । खलु । मे । आयासः ॥ न । सहसा । शक्रोमि । निवेदयितुम् । 11.8 सखि ॥ सुछु । खलु । एषा । भणति ॥ किम् । एतम् । आत्मनः । उपद्रवम् । निगूहसि ॥ अनुदिवसम् । च । परिहीयसे । अङ्गेषु ॥ केवलम् । लावण्यमयी । छाया । त्वाम् । न । मुञ्चति । 12. 1 कस्म । वा । अन्यस्य । कथयिष्यामि ॥ केिम् । तु । आयासयित्री । वाम् । भविष्यामि । 1. 3 सखि ॥ अतः । एष । नैौ । निर्बन्धः ॥ संविभक्तम् । खलु । दुःखम् । सह्य वेदनम् । भवति । 13. 1 यतः । प्रभृति । सः । तपोवनरक्षिता । राजर्षिः । मम । दर्शनपथम् । गतः । 13. 3 कथयतु । प्रियसखी । 13.4 ततः । प्रभृति । तद्वतेन । अभिलाषेण । एतदवस्था । अस्मि । संवृत्ता । ACT II. Dotect) (Google