पृष्ठम्:Kalidasa's Śakuntala.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1.29.9.-] Approximate Sanskrit B५uivalents 29. 9 सांप्रतम् । किम् । न । गम्यते । 29.1० इदानीम् । अपि । किम् । तव । आयत्ता । अस्मि॥. यदा । मे । रोचते । तदा । 32.3 महाभाग ॥ अनेन । हस्तिसंभ्रमेण । पर्याकुलाः । स्मः ॥ तत् । अनुजानीहेि! । नः । 6 3. 5 सलि । शकुन्तले ॥ आकुला । आर्या । गौतमी । भविष्यति ॥ तत् । एहि ॥ शीघ्रम् । एकस्खाः । भवाम । 32. 7 हा-धिक् । हा-धिक् ॥ ऊरुस्तम्भविह्वला । अस्मि । संवृत्ता । 32.1० महाभाग ॥ विदितभूयिष्ठः । असि ॥ ननु । सांप्रतम् । यत् । उपचारमध्यखतया । अपराद्धाः । स्मः । तत्। मर्षिष्यसि। ॥ असंभावितसत्कारम् । भूयः । अपि । प्रत्यवेक्षण निमित्तम् । सपरिहारम् । आर्यम् । विज्ञापयामः । 32.14 अभिनवकुशसूचिपरिक्षतम् । मे । चरणम् । कुरुबकशाखापरिलमम् । च । मे । वल्कलम् ॥ तत् । प्रतिपालयतम् । माम् । यावत् । एनत् । मेोचयामि । ACT [.. ०. 2 ही । माणहे? । भेोः ॥ हतः । अस्मि । एतस्य । मृगयाशीलस्य । राज्ञः । वयस्वभावेन । निर्विण्णः ॥ अयम् । मृगः । अयम् । वराहः । इति । मध्यंदिने । अपि । ग्रीष्मे । बिरलपादपच्छायासु । वनराजीषु । आहिण्ख्य3 । पक्वसंकरकषा यविरसानि । उष्णकटुकानि । पीयन्ते । गिरिनदीसलिलानि । अनियतबेलम् । च। उष्णेोष्णम् । मांसम् । भुज्यते ॥ तुरगगजानाम् । च । शब्देन । रात्रिम् । अपि । न-अस्ति । प्रकामखप्तव्यम्4 ॥ महति । एव । प्रत्यूषे । दास्याः-पुत्रैः । शाकुनि कलुब्धैः । कर्णोपघातिना । वनगमनकोलाहलेन । प्रबोध्ये ॥ एतावतापि5 । तावत् । पीडा । न । वृत्ता । यतः । गण्डस्य । उपरि । विस्फोटकः । संवृत्तः ॥ ! Gr. 5 51०. - 2 A particle expressing surprise or depression, H. TV. 282 . – 3 = परिक्रम्य, C. – 4 Gr. 8 497. – 5 H. I. 157; Gr. $ 153. [Digitized by (Google