पृष्ठम्:Kalidasa's Śakuntala.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमो ऽङ्कः 3करीअदु । मेणआ उण इध मं परिअरन्ती संणिहिदा जेव चिट्टदि । शकुन्तला । । खगतम् ॥ मम मणोरधो वाहरिदो भअवदीए । मारीचः । तपःप्रभावात्सर्वमिदं प्रत्यक्षं तत्रभवतः कण्वस्य । । विचिन्त्य । 6तथाप्यसौ दुहितुः सपुत्रायाः पत्या परिग्रहात्मियमस्माभिः श्रावयितव्यः । कः को ऽत्र भोः । प्रविश्य शिष्यः । भगवन् । अयमस्मि । 9मारीचः । गालव । मद्वचनादिदानीमेव विहायसा गत्वा तत्रभवते कण्वाय मियमावेदय यथा पुत्रवती शकुन्तला दुर्वाससः शापनिवृत्तौ स्मृतिमता दुःषन्तेन गृहीतेति । 12शिष्यः । यथाज्ञापयति भगवान् । ॥ इति निष्क्रान्तः ॥ मारीचः । ॥ राजानं प्रति । वत्स । त्वमपि सापत्यदारः सख्युराखण्डलस्य रथमास्थाय खां राजधानीं प्रतिष्ठख । 15राजा । वथाज्ञापयति भगवान् । मारीचः । संप्रति हि तव भवतु बिडोजाः प्राज्यदृष्टिः प्रजासु त्वमपि विततयज्ञो वजिर्ण प्रीणयालम् । र्नयतमुभयलोकानुग्रहश्लाघनीयौ ॥ ३४ ॥ राजा । भगवन् । यथाशक्ति श्रेयसि भयतिष्ये । मारचिः । वत्स । किं ते भूयः मियमुपकरोमि । 3राजा । भगवन् । अतः परमपि प्रियमस्ति । तथाप्येतदस्तु । प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतां महीयताम् । [-wi.35.b 0.०१० (Google