पृष्ठम्:Kalidasa's Śakuntala.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. I2. 2-] अअं । ता को णु क्खु एसो केिदरक्खामङ्गलं मे दारअं गत्तसङ्गेण दूसेदि । बालः । । मातरमुपगम्य । अय्युए। एशे के वि । पलकेलए मं पुक्तके ति आलवेदि । 6राजा। मिये । क्रौर्यमपि मे त्वाय प्रयुक्तमनुकूलपारणाम संवृत्तम् । तदद्दमिदानीं त्वया प्रत्यभिज्ञातमात्मानमिच्छामि । शकुन्तला । । खगतम् ॥ हिअअ । समस्सस समस्सस । परिअ णिव्वु 9त्तमच्छरेण अणुकम्पिद म्हि देव्वेण । अजउत्तो जेव एसो । राजा । स्मृतिभिन्नमोहतमसो दिष्टया प्रमुखे स्थितासि मे सुमुखि । उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ २२ ॥ शकुन्तला । जअदु जअदु ॥ इत्यधत्ते बाष्पकण्ठी विरमति ॥ राजा ॥ प्रिये । वाष्पेन प्रतिषिद्धे ऽपि जयशब्दे जितं मया । यते दृष्टमसंस्कारपाटलौष्ठमिदं मुखम् ॥ २३ ॥ बालः । अय्युए । के एशे । शकुन्तला । वच्छ । भाअघेआई पुच्छ । ॥ इति रोदिति ॥ 3राजा । सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंप्रायाः शुभेष्वपि वृत्तय स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहेिशङ्कया ॥ २४ ॥ ॥ इति पादयोः पतति ॥ शकुन्तला । उत्थेदु उत्थेदु अज्जउत्तो । पूर्ण मम सुहप्पडिबन्धअं पुराकेिदं