पृष्ठम्:Kalidasa's Śakuntala.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vi. 15.1b -] अभिज्ञानशकुन्तल [98 स्फुलिङ्गावस्थया वह्निरेधःक्षय इव स्थितः ।। १५ ।। प्रथमा । वच्छ । मुञ्च इमं बालमइन्दअं । अण्णं दे कीळणाअं दाइस्सं । बालः । कहिं शे । देहि मे । ।॥ इति हस्तं प्रसारयति ॥ 3राजा । । हस्तं विलोक्य । कथं चक्रवर्तिलक्षणमनेन धार्यते । तथा हि प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । अलक्ष्यपक्लान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६ ॥ द्वितीया । सुव्वदे । ण एसो सको वा आमेत्तकेण समइढुं । ता गच्छ । मम केरए उडए मङ्कणअस्स इसिकुमारअस्स केरओ वण्ण चित्तिदो 3 मट्टिआमोरो चिट्टदि । तं से उवहर । प्रथमा । तधा । ॥ इति निष्क्रान्ता ॥ बालः । ताव इमिणा येव कीळिश्शं । 6तापसी । ॥ विलोक्य हसन्ती । सुश्व णं । राजा । स्पृहयामि खलु दुर्ललितायास्मै । । निःश्वस्य । आलक्ष्यदन्तमुकुलाननिमित्तहासै - धन्यास्तदङ्गरजसा परुषीभवन्ति ॥ १७ ॥ तापसी । । साङ्गुलितर्जनम् ॥ भो । ण मं गणेसि । ॥ पार्श्वमवलोकयन्ती ॥ को एत्थ इसिकुमार आणं मज्झे । । राजानं दृष्टा ॥ भद्दमुह । एहि । मोआवेहि 3दाव इमिणा दुम्मोअहत्थग्गहेण डिम्भएण बाधी अमाणं बालमइन्दं । राजा । तथा । ॥ इत्युपगम्य समितम् ॥ अयि भो महर्षिपुत्रक । एवमाश्रमविरुद्धदृत्तिना [Digitized by ७-1009IG