पृष्ठम्:Kalidasa's Śakuntala.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

97 ] सप्तमो ऽङ्कः 6राजा । यथा भवान्मन्यते । ॥ इति निष्क्रान्तो मातलिः । राजा । । निमित्तं सूचयित्वा । मनोरथाय नाशंसे किं वाही स्पन्दसे मुधा । पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ १३ ॥ नेपथ्ये । मा खु मा खु चवलत्तणं करेहि । जहिं तहिं जेव अत्तणो पइदिं दंसेसि । 3राजा । । कर्ण दत्वा ॥ अभूमिरियमविनयस्य । तत्को नु खल्वेवं निषिध्यते । ॥ शब्दानुसारेणावलोक्य सविस्मयम् । अये । अयमनुरुध्यमानस्तापसीभ्याम 13 अर्धपीतस्तनं मातुरामर्दष्टिकेसरम् । विलम्बिनं सिंहशिशु करेणाहत्य कर्षति ॥ १४ ॥ [-wi. 15.a ॥ ततः प्रविशति यथानिर्दिष्टो बालस्तापस्यैौ च ॥ बालः । यिम्भ ले शिंहशाव आा यिम्भ । दन्ताई दे गणइर्श । 3प्रथमा । अविर्णीद । किं ति णो अपञ्चणिव्विसेसाई सत्ताई विप्पकरेसि । संपहरदि विअ दे संरम्भो । ठाणे क्खु मुणिअणेण सब्बदमणो त्ति किदणामधेओो सि । 6राजा । किं नु खलु वाले ऽस रस इव पुत्रे लिखति मे हृदयम् । ॥ विचिन्त्य ॥ आाम् । नूनमनपत्यता मां वत्सलयति । द्वितीया । एसा तुमं केसरिणी लदि जइ से पुक्तअं ण मुञ्चेसि । 9बालः । । सस्मितम् ॥ अम्मो । बलिअं खु भीदे स्मि । ॥ इत्यधरं दशति । राजा । । सविस्मयम् ॥ महतस्तेजसो बीजं बालो ऽयं प्रतिभाति मे । [Digitized by (Google