पृष्ठम्:Kalidasa's Śakuntala.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vi. 1.6–] [72 6नागरकः । । अङ्गुरीयकमाघ्राय ॥ जाणुआ । मच्छोदरसंठिदं ति णत्थि संदेहो । तधा अअं से विस्सगन्धो । आगमो दाणिं एदस्स विमरिसिदव्वो । ता एध । राअउलं जेव गच्छम्ह । 9रक्षिणैौ। ॥ धीवरं प्रति । गश्च ले गण्ठिवेद आ गश्च । । इति परिक्रामन्ति ॥ नागरकः । सूअअ । इध गोउरदुआरे अप्पमत्ता पडिवालेध मं जाव राअउलं पविसिअ णिकमामि । 12उभौ । पविशदु लाउत्ते शामिप्पशादस्तं । नागरकः । तधा । ॥ इति निष्क्रान्तः ॥ सूचकः । याणुआ । चिला आदि लाउत्ते । 15जानुकः । णं अवशलोवशप्पणीआ खु लाआणो होन्ति । सूचकः । याणुआ । स्फुलन्ति मे अग्गहस्ता । । धीवरं निर्दिश्य ॥ इमं गण्ठिवेदअं वावादेढुं । 18धीवरकः । णालिहदि भावे अकालणमालके भविढुं । जानुकः । । विलोक्य ॥ एशे अस्माणं ईशले पत्ते गेण्हिअ लाअशाशक्षणं । ॥ धीवरं प्रति ॥ ता शाउलाणं मुहं पेस्कशि अध वा गिद्धशिआलाणं वली 2ा भविशशि । प्रविश्य नागरकः । सिग्धं सिग्घं एदं । । इत्यधत्ते ॥ धीवरकः । हा हृदे स्मि । ॥ इति विषादं नाटयति ॥ 24नागरकः । सुवेध रे मुञ्चेध जालोवजीविणं । उवण्णो से किल अङ्खली अअस्स आगमो । अम्हसामिणा जेव मे कधिदं । सूचकः । यधा आणवेदि लाउत्ते । यमवशदिं गदुआ पडिणिउत्ते क्खु 27 एशे । । इति धीवरं बन्धनान्मोचयति ॥ धीवरकः । ॥ नागरकं प्रणम्य । भस्टके । तव केलके मम यीविदे । ।॥ इति पादयोः पतति ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९२&oldid=83622" इत्यस्माद् प्रतिप्राप्तम्