पृष्ठम्:Kalidasa's Śakuntala.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- vi. 1.5 ॥ ततः प्रविशति नागरकः पश्चाद्बाहुबन्धं पुरुषमादाय रक्षिणैौ च ॥ रक्षिणौ । । पुरुषं ताडयित्वा ॥ हण्डे कुम्भिलआ । कधेहि कहिं तए एशे 3महालदणभाशुले उकिण्णामxकले लाअकीए अजुली अए शमाशादिदे । धीवरकः । ॥ भीतिनाटितकेन ॥ पशीदन्तु भावमिश्शा । ण हगे ईदिशश्श अकयश्श कालके । 6एकः । किं णु क्खु शोहणे बम्हणे शि त्ति कदुआ लञ्जा दे पलिग्गहे दिण्णे । धीवरकः । शुणध दाव । हगे क्खु शकावदालवाशी धीवले । 9द्वितीयः । हण्डे पाडचला । किं तुमं अमेहिं यादिं वशदिं च पुश्चिदे । नागरकः । सूअअ । कषेदु सव्वं कमेण । मा णं पडिषन्धेध । उभौ । यं लाउत्ते आणवेदि । लवेहि ले लवेहि । 12धीवरकः । शे हगे यालबडिशप्पहुदीर्हि मञ्चबन्धणोवाएहिं कुडुम्बभलणं कलेमि । नागरकः । । प्रहस्य ॥ विसुद्धो दाणिं दे आजीवो । 15धीवरकः । भस्टके । मा एवं भण । शहये किल ये वि णिन्दिदे ण हु शे कम्म विवय्यणी अके । पशुमालिं कलेदि दालुणं अणुकम्पामिदुले वि शोणिके ॥ १ ॥ नागरकः । तदा तदा । धीवरकः । अध एकदिअशं मए लोहिदमश्चके खण्डशो कपिपदे । याव 3तश्श उदलब्भन्तले एदं महालदणभाशुलं अङ्गुलीअअं पेस्कामि । पश्चा इध विकअस्तं णं दंश अन्ते येव गहिदे भावमिश्शेहिं । एत्तिके दाव एदश्श आगमे । आधुणा मालेध वा कुस्टेध वा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९१&oldid=83620" इत्यस्माद् प्रतिप्राप्तम्