पृष्ठम्:Kalidasa's Śakuntala.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

59] पञ्चमो ऽङ्कः [– ५९.8.1० 3 विदूषकः । भो । गोबिन्दारओो ति भणिदस्स रिसंभस्स परिस्समो णस्सदि । राजा । ॥ सस्मितम् ॥ ननु क्रियतामासनपरिग्रहः । 6 ॥ उभावुपविष्टौ परिजनश्ध यथास्थानं स्थितः । नेपथ्ये वीणाशब्दः । विदूषकः । ॥ कर्ण दत्त्वा ॥ भो व अस्स । संगीदसालन्तरे कण्णं देहि । लअसुद्धाए वीणाए सरसंजोओ सुणीअदि । जाणे तत्थभोदी हंसवदी 9षण्णपरिचअं करेदि ति । राजा। तूष्णीं भव यावदाकर्णयामि । कचुकी । । विलोक्य । अये । अन्यासक्तचित्तो देवः । तदवसरं प्रति 12 पालयामि । ॥ इत्येकान्ते स्थितः ॥ नेपथ्ये गीयते । अहिणबमहुलोहभाविओ तह परिचुम्बिअ चूअमञ्जरिं । कमलबसइमेत्तणिव्वुओो महुअर वीसरिओ सि णं कई ॥ ८ ॥ राजा । अहो रागपरिवाहिणी गीतिः । विदूषकः । भो वअस्स । किं दाव से गीदिआए गहिदो भवदा अक्खरत्थो । 3राजा । । सस्मितम् ॥ सकृत्कृतप्रणयो ऽयं जनः । तदहं देव हंसवती मन्तरेणोपालम्भमागतो ऽस्मि । सखे माधव्य । मद्वचनादुच्यतां देवी हंसवती सम्यगुपालब्धो ऽस्मीति । 6विदूषकः । जं भवं आणवेदि । उत्थाय ॥ भो बअस्स । गदिो तए परकेरएहिं इत्येहिं सिद्दण्डए अच्छभो । ता अबीदराअस्स विअ समणस्स णत्थि दाणिं मे मोक्खो । 9राजा। गच्छ । नागरकदृष्या शान्तयैनाम् । विदूषकः । का गदी । ॥ इति निष्क्रान्तः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७९&oldid=83593" इत्यस्माद् प्रतिप्राप्तम्