पृष्ठम्:Kalidasa's Śakuntala.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

57] ॥ ततः प्रविशति कञ्चुकी ॥ कञ्चुकी । । निःश्वस्य ॥ अहो बत । कीदृशीं वयोवस्थामापन्नो ऽस्मि । आचार इत्यधिकृतेन मया गृहीता या वेत्रयष्टिरबरोधगृहेषु राज्ञः । काले गते बहुतिथे मम सैव जाता प्रस्थानविकृबगतेरबलम्वनाय ॥ १ ॥ यावदभ्यन्तरगताय देवाय खमनुष्टयमकालक्षेपार्ह निवेदयामि । ॥ स्तोकमन्तरं गत्वा । किं पुनस्तत् । ॥ विचिन्त्य । आम्। ज्ञातम् । 3कण्वशिष्यास्तपखिनो देवं द्रष्टुमिच्छन्ति । भोषित्रमेतत् । क्षणात्मबोधमायाति लबयते तमसा पुनः । निर्वास्यतः प्रदीपस्य शिखेव जरतो मतिः ॥ २ ॥ ॥ परिक्रम्य दृष्टा ॥ एष देवः प्रजाः प्रजाः स्खा इव तन्त्रयित्वा निषेवते शान्तमना विविक्तम् । यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ३ ॥ यत्सत्यं शङ्कित इवास्मीदानीमेव धर्मासनादुत्थिताय देवाय कण्वशिष्यागमनं निवेदयितुम् । अथ वा कुतो वा विश्रामो हि लाकपालानाम् । तथा [–v.4. c रात्रिंदिवं गन्धवहः मयाति । शेषः सदैवाहितभूमिभारः ontent, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/७७&oldid=83590" इत्यस्माद् प्रतिप्राप्तम्