पृष्ठम्:Kalidasa's Śakuntala.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिज्ञानशकुन्तले [48 सउन्तला णीआदि त्ति उकण्ठासाहारणं दाणिं परिदोसं अणुभवामि । 3प्रियंवदा । अम्हे कर्ष पि उकण्ठं विणोदइस्सामो । सा दाणिं तवस्सिणी णिव्वुदा भोदु । अनुसूया । तेण हि एदस्सिं चूदसाहावलम्बिदे णारिएलसमुग्ए एदंणिमित्तं 6जेव मए कालहरणक्खमा केसरगुण्डा णिक्खित्ता चिठ्ठन्ति । ते तुमं णलिणीवत्तसंगदे करेहि जाव से अहं पि गोरोअणं तित्थमट्टिअं दुव्वाकिसलआईं च मङ्गलसमालहणत्थं विरअआमि । । प्रियंवदा तथा 9करोति । अनुसूया निष्क्रान्ता ॥ नेपथ्ये । गौतमि । अििदश्यन्तां शारवशारद्वतमिश्रा वत्सां शकुन्तलां नेतुं सज्जीभवतेति । 12प्रियंवदा । । कर्ण दत्त्वा ॥ अनुसूए । तुवर तुवर । एदे क्खु हत्थिणा उरगामिणो इसीओ सद्दावी अन्ति । प्रविश्य समालभनहस्ता अनुसूया । सहेि । एहि गच्छम्ह । ॥ इति परिक्रामतः ॥ 15प्रियंवदा । ॥ विलोक्य ॥ एसा सुज्जोदए जेव केिदमज्जणा पडिच्छिदणीवा रवाअणाहिं तावसीहिं अद्दिणन्दी अमाणा सउन्तला चिदृदि । ता उव सप्पम्ह णं । ।॥ इति तथा कुरुतः ॥ 18॥ ततः प्रविशति यथानिर्दिष्टपरिवारा शकुन्तला गौतमी च ॥ शकुन्तला । भअवदीओो वन्दामि । गौतमी । जाद । भत्तुणो बहुमाणसुहइत्तअं देवीसदं अधिगच्छ । 21 तापस्यः । वच्छे । वीरप्पसविणी होहि । ॥ इति गौतमीवर्ज निष्क्रान्ताः । सख्यौ । । उपगम्य ॥ सहि । सुमज्जणं दे भूदं । शकुन्तला । सा अदं पिअसहीणं । इदो णिसीदध । 0० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६८&oldid=83574" इत्यस्माद् प्रतिप्राप्तम्