पृष्ठम्:Kalidasa's Śakuntala.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

21 45] चतुर्थो ऽः 18 प्रियंवदा । तदा तदो । अनुसूया। तदो सो ण मे वअणं अण्णधा भवितुं अरिहृदि । किं तु अहिण्णाणाहरणदंसणादो से सावो णिअत्तिस्सदि ति मन्तअन्तो जेव [–iv.2.1b प्रियंवदा। सर्क दाणिं अस्ससिढुं । आत्थि तेण राएसिणा संपत्थिदेण अत्तणो णामङ्गिदं अङ्गुलीअअं सुमरावणीअं ति सउन्तलाहत्थे सअं 24जेब पिणद्धाविदं । एसो जेब तस्सिं साहीणो उवाओो भविस्सदि। अनुसूया। एहि । देवकज्जं दाव से गिब्बत्तम् । ॥ इति परिक्रामतः ।। प्रियंवदा। ॥ विलोक्य ॥ अनुसूए । पेक्ख दाव वामहत्थविणिहिदवअणा 27 आलिहिदा विअ पिअसही तग्गदाए चिन्ताए अत्ताणअं पि ण विभावेदि। किं उण अदिधिविसेसं । अनुसूया। पिअंवदे। दोण्णं जेव णो हिअए एसो बुत्तन्तो चिट्टदु । रक्ख 3०णी आा खु पइदिपेलवा पिअसही । प्रियंवदा । को दाव उण्होदएण णोमालिअं सिञ्चदि । ॥ इत्युभे निष्क्रान्ते ॥ 33॥ प्रवेशकः ॥ ॥ ततः प्रविशति सुप्तोत्थितः कण्वशिष्यः ॥ शिष्यः । वेलोपलक्षणायादिष्टो ऽस्मि प्रभासात्प्रतिनिवृत्तेन तत्रभवता 36कण्वेन । तत्प्रकाशं निर्गत्यावलोकयामि किमवशिष्टं रजन्वा इति ॥ परिक्रम्या वलोक्य च ॥ हन्त प्रभातम् । तथा हि यात्येकतो ऽस्तशिखरं पतिरोषधीना माविष्कृतो ऽरुणपुरःसर एकतो ऽर्कः । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६५&oldid=83570" इत्यस्माद् प्रतिप्राप्तम्