पृष्ठम्:Kalidasa's Śakuntala.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.4०.b-] अभिज्ञानशकुन्तले तृतीयो ऽङ्कः [42 नै कालं हास्यामि मकृतिदुरबापा हि विषयाः । इति लिष्टं विप्रैर्गणयति च मे मूढहृदयं मियायाः प्रत्यक्षं किमपि च तथा कातरमेिव ॥ ४० ॥ नेपथ्ये । भो भो राजन् । सायन्तने सवनकर्मणि संप्रदृत्ते वेदीं हुताशनवतीं परितः प्रकीर्णाः । छायाश्चरन्ति बहुधा भयमादधानाः संध्याभ्रकूटकपिशाः पििशताशनानाम् ॥ ४१ ॥ राजा । ॥ आकण्यै सावष्टम्भम् ॥ भो भोस्तपखिनः । .मा भैष्ट। अयमह मागतो ऽस्मि । 3॥ इति निष्क्रान्तः ॥ ॥ इति शृङ्गारभोगो नाम तृतीयो ऽङ्कः ॥ 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/६२&oldid=83564" इत्यस्माद् प्रतिप्राप्तम्