पृष्ठम्:Kalidasa's Śakuntala.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिज्ञानशकुन्तले [3० आरम्भिअ पज्जुस्सुअमणा सउन्तला । ण क्खु से अण्णणिमित्तो आदङ्को अनुसूया । ममावि एरिसी आसङ्का । भोदु । पुच्छिस्सं । सहि । पुच्छिदब्वा सि किं पि । बलीओ क्खु अङ्गसंतावो । 6राजा । वक्तव्यमेव शशिकरविशदान्यस्यास्तथा हि दुःसहनिदाघशंसीनि । भिन्नानि श्यामिकया मृणालनिर्माणवलयानि ॥ ११ ॥ शकुन्तला । । पूर्वार्धेन शयनादुत्थाय ॥ हला । भण जं वक्तुकामा सि । अनुसूया । हला सउन्तले । अणब्भन्तराओो अम्हे मणोगदस्स दे वुत्त 3न्तस्स । किं तु जादिसी इदिहासकधाणुबन्धेसुं काम अमाणाणं अवत्था सुणी अदि तादिसी तुह ति तकेमि । ता कधेहि किं णिमित्तं दे अअं आआसो । विश्रारं परमत्थदो अआणिअ अणारम्भो किल पडीआरस्स । 6राजा । अनुसूययापि मदीपस्तकों ऽनुगतः । शकुन्तला । बलीओ क्खु मे आआासो । ण सहसा सकणोमि णिवेदितुं । प्रियंवदा । सहि । सुटु क्खु एसा भणादि । किं एदं अत्तणो उबद्दवं 9णिगूहसि । अणुदिअसं च परिहीअसि अङ्गेसुं । केवलं लावण्णमई छाआ तुमं ण सुवेदि । राजा । अबितथमाह प्रियंवदा । तथा खस्याः क्षामक्षामकपोलमाननपुरः काठिन्यमुक्तस्तनं मध्यः कान्ततरः प्रकामबिनतावंसौ छविः पाण्डरा । शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते पलाणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ १२ ॥ शकुन्तला । । निःश्वस्य । कस्स वा अण्णस्स कधइस्सं । किं तु आआ सइतिआ वो भविस्सं । 0.८०० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/५०&oldid=83547" इत्यस्माद् प्रतिप्राप्तम्