पृष्ठम्:Kalidasa's Śakuntala.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i. 14.6-] अभिज्ञानशकुन्तले [24 6दैौवारिकः । जं भट्टा आणवेदि।। इति निष्क्रम्य ऋषिकुमारकाभ्यां सह प्रविश्य च ॥ इदो इदो एध । एकः । । राजानमवलोक्य ॥ अहो । दीप्तिमतो ऽपि विश्वसनीयता वपुषः । 9 अथ वा । उपपन्नमेवैतदृषिकल्पे राजनि । कुतः । अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति । अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १५ ॥ द्वितीयः । सखे । अयं स बलभित्सखो दुःषन्तः । अथ किम् । 3 द्वितीयः । तेन हेि नैतचित्रं यदयमुदधिश्यामसीमां धरित्री मेकः कृत्स्नां नगरपरिघप्रांशुबाहुनक्ति । आशंसन्ते समितिषु सुराः सक्तवैरा हि दैत्यै रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्र ॥ १६ ॥ उभौ । । उपेत्य । विजयस्ख राजन् । राजा । । आसनादुत्थाय । अभिवादये भवन्तौ । 3ऋषी । स्वस्ति भवते । ॥ इति फलान्युपनयतः ॥ राजा । । सप्रणामं प्रतिगृह्य ॥ आगमनप्रयोजनं ज्ञातुमिच्छामि । ऋषी । विदितो भवानिह स्थितस्तपस्विभिस्ते च भवन्तमभ्यर्थयन्ते । 6राजा । किमाज्ञापयन्ति । ऋषी । तत्रभवतः कुलपतेरसांनिध्याद्रक्षांसि नस्तपोविन्नामुत्पादयन्ति । तत्क तिपयरात्रं सारथिद्वितीयेन भवता सनार्थीक्रियतामाश्रम इति । 9राजा । अनुगृहीतो ऽस्मि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/४४&oldid=83540" इत्यस्माद् प्रतिप्राप्तम्