पृष्ठम्:Kalidasa's Śakuntala.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17] [-i. 1.b ॥ ततः प्रविशति विदूषकः ॥ विदूषकः । । निःश्वस्य । ही माणहे भो । हृदो म्हि एदस्स मेिअआसीलस्स 3रणो व अस्सभावेण णिव्विण्णो । अअं मिओ अअं वराहो त्ति मज्झंदिणे वि गिम्हे विरलपादवच्छा आसुं वणराईसुं आहिण्डिआ पत्तसंकरकसाअ विरसाई उण्हकडुआई पिवी अन्ति गिरिणदीसलिलाई । अणि अदवेलं च 6उण्हुण्हं मंसं भुञ्जीअदि । तुरअगआणं च सद्देण रतिं पि णत्थि पकामसुइदव्वं । महन्ते जेव पधूसे दासीएपुत्तेहिं साउणिअलुद्धेहिं कण्णोव घादिणा वणगमणकोलाहलेण पोधी आमि । एत्तिकेणावि दाव पीडा 9ण वुत्ता जदो गण्डस्स उवरि विप्फोडओ संवुत्तो । जेण किल अम्हेसुं अवहीणेसुं तत्थभवदा मिआणुसारिणा अस्समपदं पविटेण मम अधण्णदाए सउन्तला णाम का वि तावसकण्णआ । दिट्टा । तं पेक्खिअ संपदं 12णअरगमणस्स कधं पि ण करेदि । एदं जेव चिन्तअन्तस्स मम पहादा अच्छीसुं र अणी । ता का गदी । जाव णं केिदाआरपरिकम्मं पिअवअस्सं पेक्खामि । ॥ परिक्रम्यावलोक्य च ॥ एसो बाणासणहत्थो हिअअणिहिद 15पिअअणो वणपुप्फमालाधारी इदो जेव आअच्छदि पिअवअस्सो । भोदु । अङ्गामद्दविअलो भविअ चिट्टिस्सं । एवं पि णाम विस्सामं लहेअं । ॥ इति दण्डकाष्ठमवलम्ब्य स्थितः । 18॥ ततः प्रविशति यथानिर्दिष्टो राजा ॥ राजा । ॥ आत्मगतम् ॥ कामं मिया न सुलभा मनस्तु तद्भावदर्शनाश्चासि । अकृतार्थे ऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १ ॥ 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३७&oldid=83533" इत्यस्माद् प्रतिप्राप्तम्