पृष्ठम्:Kalidasa's Śakuntala.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

i.24.28-] 3०धमारण्यामदमायातः । अभिज्ञानशकुन्तले परिहारं करोमि । ॥ विचिन्त्य ॥ भवत्वेवं तावत् । । प्रकाशम् ॥ भवति । वेदविदस्मि राज्ञः पौरवस्य नगरधर्माधिकारे नियुक्तः पुण्याश्रमदर्शनमसङ्गेन 12 अनुसूया । सणाधा धम्म आरिणो । । शकुन्तला शृङ्गारलज्जां नाटयति । सख्यौ । । उभयोराकारं विदित्वा जनान्तिकम् ॥ हला सउन्तले । जइ अज 3तादो इध संणिहिदो भवे । शकुन्तला । तदो किं भवे । उभे । तदो जीविदसव्वस्सेणावि इमं अदिधिविसेसं केिदत्थं करेदि । 36शकुन्तला । ॥ सकृतककोपम् ॥ अवेध । किं पि हिअए कदुआ मन्तेध । ण वो वअणं सुणिस्सं । राजा । वयमपि ताबद्भवत्यौ सखीगतं किं चित्पृच्छामः । 39उभे । अज्ज । अणुग्गहे वि अब्भत्थणा । राजा । तत्रभवान्कण्वः शाश्धते ब्रह्मणि वर्तते इयं च वः सखी तस्या त्मजेति कथमेतत् । 42 अनुसूया । सुणादु अजो । अत्थि कोसिओ ति गोत्तणामहेओ महप्प हावो राएसी । राजा । तत्रभवान्कौशिकः । 45 अनुसूया । तं सहीए पहवं अवगच्छ । उज्झिदसरीरसंवङ्कणाए उण तादकण्णो से पिदा । राजा । उज्झितशब्देन जनितं नः कुतूहलम् । तदा मूलाच्छेोतुमिच्छामः । 48 अनुसूया । सुणादु अज्जो । पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स कधं पि जादसङ्केहिं देहिं मेणआ णाम अच्छरा णिअम बिग्घ आरिणी पेसिदा ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/३२&oldid=83528" इत्यस्माद् प्रतिप्राप्तम्