पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

तया सकलकार्यकारणागमापायिविभागसाक्षित्वेनापि । प्रागसद्याति पश्रान्सन्सच यायादसतथा । अनामाभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५ ॥ तत्र घटादीनां दृश्यानामनात्मावं द्रष्ट्रामपूर्वकं प्रत्यक्षेणैव प्रमाणेनोपलभ्यांनात्मनश्रासाधारणान्धर्मानवधार्य तैर्हश्यावागमापायादिभिर्धर्मः शरीरेन्द्रियमनोनिश्रयादिवृत्तीरनामतया व्युदस्याहंवृतिमतोऽपि दृश्यावाविशेषाद्रष्टपूर्वकावमवसीयते । तदेतदाह । घटादयो यथा लिङ्गं स्युः परम्परयाहमः । दृश्यावादहमप्येवं लिङ्ग स्याद्रष्टुरात्मनः ॥ ५६ ॥


र्णयो न्यायानुसन्धानपर्यन्त इत्यर्थः । इदानीमुत्तरग्रन्थसन्दर्भस्य तात्पर्यमाह द्रष्टदृश्येति । दृश्यत्वाद्धटवद्देह इति । घटवदनात्मेत्यर्थः । निश्चयादिमदन्तःकरणम् ॥ ५४ ॥ इदानीं द्वितीयमन्वयव्यतिरेकं दर्शयति तथेति । प्रागिति । जनेः प्रागसन्दूत्वा पश्चात्सद्याति सत्त्वं प्राप्तोति सञ्च भूत्वा प्रध्वस्तमसत्त्व प्रामुयादित्येतद्नात्माभिजनमनात्मस्वाभाव्यं । तत्साक्षी पुनस्तद्विपरीत आगमापायशून्यः कूटस्थ इत्यर्थः । यद्वा । जाग्रदाद्यवस्थात्रये यद्भूत्वा भवति भूत्वा च न भवति तद्नात्माभिजनमनात्मस्थानं । तस्माद्विपरीतोऽवस्थात्रयसाक्षी सदैव भूत्वागमापायशून्यः कूटस्थ इत्यर्थः ॥ ५५ ॥ इदानीं द्रष्टकोटिनिविष्टतया परैरात्मत्वेनाभिमन्यमानस्याहङ्कारस्यानात्मत्वं साधयति तत्रेति । असाधारणधर्मा दृश्यत्वागमापायरूपादिमत्वादयः । घटादय इति । देहाडाह्या घटाद्यो विषया देहादिविशिष्टस्य द्रष्टुलिङ्गं भवन्ति । एवं देहोऽपीन्द्रियविशिष्टस्य सोऽपि मनसस्तदपि बुद्धेः साप्यहङ्कारस्य यथालिङ्गं भवति । एवमहङ्कारोऽपि दृश्यत्वात्स्वव्यतिरिक्तद्रथुलिङ्गमित्यर्थः ॥ ५६ ॥