पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
द्वितीयोऽध्यायः ।


 अहम्मिथ्याभिशापेन दुःख्यात्मा तडुभुत्सया ।
 इतः श्रुतिं तया नेतीयुक्तो कैवल्यमास्थितः ॥११६॥
तस्यास्य मुमुक्षोः श्रौतावचसः स्वशनिमितोत्सारितनिनिश्चितायां प्रमा जायते ।
 नाहं न च ममात्मविासवदानामिवाजतः ।
 भानाविव तमोध्यासोऽपहवश्च तथा मयि ॥१७॥
सोऽयमेवं प्रतिपन्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति ।
 यत्र त्वस्येति साटोपं कृत्स्न्नद्वैतनिषेधिनीम् ।
 ोत्सारयनीं संसारमयश्रौषं न किं श्रुतिम् ॥ ११ ॥


द्यमानाहङ्कारात्मनाभिशापेनापवादेन दुःखी सन्नात्मा तडोधनेच्छया मातृवकल्पां श्रुतिमितः प्राप्तस्तया चव “नेतिनेत्यात्मा ऽगृह्यो न हि गृह्यत’ इत्यादिलक्षणया निराकृतापवादोऽध्यस्ताहंकारादिकं विहाय स्वस्थः कैवल्यमास्थित इत्यर्थः ॥ ११६ ॥

 तर्हि श्रुत्याचार्यादिप्रपञ्चस्य वास्तवत्वमभ्युपेयम् । मिथ्यात्वे बाष्पधूमादिवत्प्रमाज्जनकत्वानुपपत्तिरित्याशङ्कयासत्यादपि प्रमोत्पत्ति सदृष्टान्तमाह तस्यास्येति । नाहं न चेति । भानौ तमोध्यास इवाहङ्काराद्यः प्रत्यगात्मन्यध्यस्ता एव न तु परमार्थतः सन्ति तस्य चैतन्यमात्रस्वरूपत्वाच्ततस्तन्निवृत्तौ निविशेष आत्मेति मुमुक्षोः प्रमा जायत इत्यर्थः । ननु वकथयै निर्विशेष आत्मेति प्रमा जायते निवृत्तिलक्षणस्य विशेषस्य विद्यमानत्वादित्यत आह अपह्नवश्चेति । अहंकारादिर्यथात्मन्यध्यस्तस्तथा तदपह्नवोऽपि तस्मिन्नध्यस्त एव कालत्रयेऽपि तस्मिन्नहंकारादेरसत्वादेव परमार्थतो निवृत्त्यनुपपत्तेरित्यर्थः ॥ ११७ ॥

 एवं श्रुतिस्मृतिवचनाकर्णनमात्रान्निरस्तेऽपि संसारे वैषयिकसुखलवाििवप्रलब्धचेतस्तया एतावन्तं कालं प्रमत्तोऽहमासमहो कष्टमिति विदुषोऽनुक्रोशं दर्शयति मुमुक्षुणां प्ररोचनाय सोऽयमिति । “यत्र त्वस्य