पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता


यचोक्तं “विरहयेति' तदपि न सम्यगेव । तथापि तु
न या काचिक्रिया यत्र कचाध्याहरणीया किन्तु या यत्राभिप्रेतसम्बन्धं घटयितुं शन्नोत्याकाङ्कां च वाक्यस्य
पूरयति सैवाध्याहरणीया । एवंविशिष्टा च क्रियास्माभिरभ्युपगतैव । सातूपादिसिातवाक्यार्थाविरोधिन्येव नाभूतार्थप्रादुर्भावफलेति । षड़ावविकाररहितामवस्तुनो
निर्धताशेषद्वैतानर्थस्यापराधीनप्रकाशस्य विजिज्ञापयिषितावादस्यस्मीत्यादिक्रियापदं स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न विपरीतार्थप्रतिपादनपरमिति ।
 धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते ।
 एधीत्यादि तया नेच्छेत्स्वतःसिद्धार्थवाचिनि ॥ ९७ ॥


 विरहय्येति यञ्चोक्तं तञ्च निरस्यति यञ्चोक्तं विरहय्येतीति । सोऽयं देवदत्तः सोऽयं ग्राम इत्यादि वाक्येषु क्रियापदमन्तरेणापि वाक्यार्थप्रतीतेर्दर्शनान्न वाक्यार्थप्रतीतौ क्रियापदापेक्षेतिभावः । ननु तत्रापि पश्य गच्छेति क्रियापदं प्रयोक्तव्यमेव तन्न प्रयुज्यते द्वारं विव्रियतामित्यर्थे द्वारमितिप्रयोगवदित्याशङ्कयैवमपि तद्वाक्यार्थप्रतिपत्त्युपयोगिक्रियाभिधायिन एवपदस्याध्याहरणीयत्वात्प्रवर्तकक्रियापदमेवाध्याहरणीयमिति नियन्तुमशक्यत्वाद्वेदान्तवाक्येषु चास्यस्मीत्यादिक्रियापदस्याभ्युपगतत्वान्न कश्चिद्दोष इत्याह तथापि त्विति । नाभूतार्थप्रादुर्भावफलेति । फलेत्युत्पत्तिाविकृत्यादिफला न भवतीत्यर्थः । नाभूतार्थप्रादुर्भावफलेत्यत्रेतिशब्दस्य हेत्वर्थस्यास्मीत्यादिक्रियापदमित्यनेन सम्बन्धः । कुतो नाभूतार्थप्रादुर्भावफलेत्यत आह षङ्गावेति । अनर्थनिवृत्त्यर्थमपि न क्रियाध्याहारापेक्षेत्याह निर्धतेति । तर्हि प्रतीत्यर्थमपेक्षतामित्यत आह अपराधीनेति । उक्तमेवार्थ दृष्टान्तेनोपपादयति धावेदितीति । हिरण्यं दद्यादित्येतस्मिन्नर्थे हिरण्यं धावेदित्यादिपद्मयोग्यत्वाद्यथा न प्रयुज्यते