पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
प्रथमोऽध्यायः ।

स्वपक्षस्य हेत्ववष्टम्भेन समर्थितावान्निराशङ्कमुपसंहितस्माद्दःखोदधेहेतोरज्ञानस्यापनुतये ।
 सम्यग्ज्ञानं सुपयोझै किया चेन्नोक्तहेतुतः ॥ ३७ ॥
ननु बलवदपि सम्यग्ज्ञानमपि सदप्रमाणोत्येनासम्यज्ञानन बाध्यमानमुपलभामह याविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः ।
 बाधितावादविद्याया विद्यां सा नैव बाधते ।
 तद्वासना निमित्तावं यान्ति विद्यास्मृतेर्धवम् ॥ ३८ ॥


त उत्पन्नपरमार्थबोधस्यापि कर्तवभोक्तावरागद्वेषाद्यनवबोधोत्यप्रत्यया

 एवं ज्ञानमेव कैवल्ये साधनं न कर्मेत्युपपादितमर्थमुपसंहरति स्वपक्षस्येति । दुःखहेतुभूताज्ञानापनुत्तये सम्यग्ज्ञानमेव पुष्कलकारणमित्यर्थः । उक्तहेतुत इति । अज्ञानसमुत्थत्वोत्पाद्यफलत्वादिहेतुभ्य इत्यर्थः ।। ३७

 ननु बलवद्धि प्रमाणोत्थमित्यनेन श्लोकेनानन्यापेक्षचैतन्यप्रकाशात्मस्वरूपावगाहित्वेन वस्तुवलप्रवृत्तत्वाद्पौरुपेयवेदान्तवाक्यजन्यशानस्य सकलसंसारकारणभूताज्ञाननिवर्तकत्वमुपपद्यते । तत एवानादिकालप्रवृत्तदृढतरकर्तृत्वादिमिथ्यावभासनिवर्तकत्वमुपपद्यते न च तन्निवृत्तौ स्वव्यतिरिक्तमभ्यासादिसाधनान्तरमपेक्षत इत्युक्तम् । तत्र बलवत्वात्सम्यग्ज्ञानस्याबाध्यत्वमित्यत्रानुभवविरोधं शङ्कते ननु बलवद्पीति । ननु कर्तृत्वादिप्रत्ययानुवृत्तिमात्रेण कथं वाधोऽवगम्यत इत्यत आाह नहीति । बाधितस्य बाधकत्वानुपपत्तेमैवामिति परिहरति नैतदेवमिति । प्रमाणज्ञानस्य स्वसामग्रीत एवोत्पन्नत्वात्तस्य चाशानबाधकत्वादशानवाश्रयैव विपर्ययज्ञानस्यापि तदात्मकत्वेन बाधित-