भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३७

विकिस्रोतः तः

प्रतिष्ठापनविधिवर्णनम्

नारद उवाच
यः प्रासादं रचयति पुमान्देवतानां प्रयत्नात्तत्र प्रीत्या सपदि कुरुते स्थापनां भानुभक्तः ।
दिव्यान्भोगाँल्लभति च सदा कामतश्चाप्रमेयांस्तान्भुक्त्वासौ पुनरपि भवेच्चक्रवर्ती पृथिव्याम् । । १
ये मानवास्त्रिदशमूर्तिनिकेतनानि कुर्वन्ति साधुजनदृष्टिमनोहराणि ।
तेषां मृतेऽप्यपरमार्थमये शरीरे लोके परिभ्रमति कीर्तिमयं शरीरम् । । २
इति ते कथितमिदं देवपूज्यस्य सवितुः स्थापनमिवाधानम् ।
साधारणं विधानं शृणु देवानां प्रतिष्ठापने वीर । । ३
स्नातो भुक्तो वस्त्रालङ्कृतकुसुमैर्गन्धैः प्रतिमाया आस्तीर्णायां शय्यायां स्थापनं कुर्यात् ।
सुप्तायां तु स नृत्यगीतैर्जागरणैः सम्यगेवाधिवास्य दैवज्ञेन प्रतिदिष्टकाले संस्थापनं कुर्यात् ।
अभ्यर्च्य कुसुमगन्धानुलेपनैः शङ्खतूर्यनिर्घोषैः प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन कृत्वा बलिं प्रतिमामभ्यर्च्य ब्राह्मणांश्च साधून्दत्त्वा हिरण्यकलशं विधिना निक्षिपेत्पिंण्डिकामध्ये सुश्वभ्रे स्थापकदैवज्ञद्विजान्सम्यग्विशेषतोऽभ्यर्च्याकल्पान्तं भोगी भवतीह परत्र सुखी । ।४
विष्णोर्भागवता मताश्च सवितुः शम्भोः सभस्मद्विजा मातॄणामपि मातृमण्डलविदो विप्रा विदुर्ब्राह्मणाः ।
सर्वे यस्य विमुक्तशुक्लवसना बुद्धस्य रक्ताम्बरा ये यं देवमुपाश्रिताः सुविधिना तैस्तस्य कार्या क्रिया । । ५
सामान्यमिदं देवानामधिवासनं भवति मया कथितम् ।
क्रियमाणमिदं दृष्ट्वा देवानां प्रतिष्ठापनम् । ।
नरो भक्त्या इह कामानवाप्य स्वर्गभाजनं भवति । । ६
इदं ते कथितं राजन्प्रतिष्ठापनमादितः ।
यत्कृत्वा सवितुः स्नानं नरो याति मनोगतिम् । । ७
इत्थं कुर्यान्नरो भक्त्या सवितुः स्थापनं बुधः ।
कारयेत्पुरतो भक्तया सवितुः स्थापनं बुधः । । ८
इतिहासपुराणस्य श्रवणं पापनाशनम् ।
ताभ्यां हि श्रवणाद्वीर सान्निध्यं याति भास्करः । । ९
कृते त्वायतने तस्मिन्ये चान्ये चापि देवताः ।
तस्मात्कार्यं बुधैर्नित्यं धर्मश्रवणमादितः । । 1.137.१०
वाचकं पूजयित्वा तु ब्राह्मणानुपपूज्य च ।
कारयेद्वाचनं वीर पुस्तकस्याग्रतो रवेः । । ११
सर्वस्वं स्थापके दद्याद्यत्किञ्जिद्गृहमागतम् ।
गोदानमथवा दद्यात्तस्य चित्तं प्रसादयेत् । । १२
इत्येष कथितो वीर प्रतिष्ठाकल्प आदितः ।
कृत्वा दृष्ट्वा च श्रुत्वा च यं नरोऽर्कमवाप्नुयात् । । १३

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने प्रतिष्ठापनविधिवर्णनम् नाम सप्तत्रिंशदधिकशततमोऽध्यायः । १३७ ।